SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ दाघ दाघं / दा दाति दान्त दालि f. f. 146 [2] to allow to permit प्रतोलीं दातुं न यच्छति । दातुं न दद्मः । हरिभद्रेणोक्तम् — कथं न दस्थ ! 104.8; दाघं दातुं न ददते । IIO.II. 46.27 ; [3] to put or place upon भूमौ पातयित्वा कण्ठे चरण ः प्रदत्तः । 1.24; महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । 9.9-10 ; निजौ चरणौ परदन्तिदन्ते दत्त्वा तत्राधिरुह्य कौङ्कणस्वामी व्यापादितः । सरिंछाके शिरो दत्त्वा सुप्तः । 81.9-10; विग्रहे वर्ष १२ जाते शिरसि दत्त्वा स्वनराः प्रहिताः, मध्यतनं स्वरूपमादातुम् | 103.19 ; सर्वेऽप्युपरि चरणं दत्त्वा व्रजतः । 105.6, 7, 8; तदुपरि सूरिणा पादो न दत्तः । सुरत्राणेनोचे – कुतोऽस्मिन्प्रस्तरे पादं न ददासि ? | Int. 30. राज्ञा घासं m. 102. I; वयं तत्र मृतकानां [8] to dig. भोजेन सुरङ्गा दापिता सिद्धा च । [9] to offer (a blow ). सुरत्राणेन मुद्गरघाते दत्तेऽग्निस्फुलिङ्गा: प्रकटीभूताः परं न भग्नः । Int. 32.1. [10] to perform. इतः सेनानीः सन्नद्धीभूय पुराद्वहिर्निर्गत्य फेरकं दत्त्वा मध्ये याति । 25.5; फेरकान् देहि 103.10, 12. cf. Guj. in all these senses. Vide PK. m. burning. 19.8; 109.19; 110.II, 12. ( a corpse ) '. cf. Guj. डाघ ' burning to put to fire, to perform funeral ceremonies तत्र मृतकानां दाघं दातुं न ददते । IIO.II. cf. Guj. डाघ देवो. 29-30. [4] to cast upon स पल्यङ्के किञ्चिद्दृष्टिं दस्वोच्छीर्षके मस्तकं कृत्वा सुष्वाप । 3.17 ; पुराद् बहिर्दृशं ददौ । 23.19; झम्पा दत्ता 5.31; झम्पां यच्छति 6.1, झम्पां ददौ 2-3, 8, झम्पां दत्ते 6 ; 98.6; 105.32. [5] to press. तेन प्रत्यासन्नं मृतकं जानोरधः प्रदत्तम् । 13.29. [6] to erect, establish प्रतोलीद्वारे आवासान् दत्त्वा स्थेयम् । 3.33 34; गोदावरीतीरे आवासान् ददौ । 20.4-5; इति प्रत्युत्तररुष्टेन भोजेन पत्तनोपरि बाह्यावासा दत्ताः । 21.9; 25.3; 50.34 ; 60.19 ; सहस्रलिङ्गोपकण्ठे उत्तारकं दत्त्वा स्थितः । 67.9; Int. 26.4; चतुष्पथे तत्र डालं दत्त्वा II 5.24. [7] to attach ( a seal ). चिठडिकां लिखित्वा सर्ववृत्तान्तयुतां गोलकान्तस्तां क्षिप्त्वा मुद्रां दवाऽर्पितो गोलकः । Int. 3I. I0-II. 14.12. a beard. 133.4. cf. Guj, Hindi, Mar. दाढी. Vide PC. दाढिका. same as दत्ति. 72.4. Vide PC. an ivory ? ५०० सिंहासन दान्त काष्ठमय 65.24. cf Guj दांत in the sense of — an ivory '. f. split pulse. 38.33, 34; 39.3, 5. cf. Guj . दाळ; Hindi दाल. Vide PK. where the word is used in the sense of cooked split pulse.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy