SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 130 ग्रहणा ग्रहिलता ग्रास m. मन्दिरे तव प्रिया विद्यते । यदि तस्याः स्थाने ग्रहणके कोऽपि मुच्यते, तदा समेति । Int. 28.15. Vide PK.; also PC. for another sense. a type of special instructions at the time of initiation into monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः। 95.11-12. [Vide Abhidhānardjendra, III, p. 856", where this is explained as: "गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः " and "गुरुमूले श्रुतधर्मेत्यादिविधिना सम्यक्त्वव्रतोपादाने". A Jaina technical term.] Vide सेवना. f. a craze. गण्डूपदा किमधिरोहति मेरुशृङ्गं किं वारबेरज(१)गिरौ निरुणद्धि मार्गम् ।। शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥ 103. 24-25. cf. Guj. गहेलछा, घेलछा. Vide ग्रथिल. land given for maintenance; wages. 13.22, 25; 22.23 ; 24.5,8; तेन आवासलेखकवही दत्ता । ग्रासः कृतः। 53.34; द्रम्मौ द्वौ दिनं प्रति ग्रासे कृत्वा 54.33; 65.13; 79.19%; तेनावर्जितेन ग्रासशासनादि समप्पितम् । 79.21; विशेषग्रासलाभोऽपि दर्शितः। 80.10; IOI.33; तव पुत्राणां किं ग्रासं ददामि ? | 102.23-243; दिनं प्रति १६ गयाणा ग्रासे कृताः 108.12; ग्राममेकं दत्तं ग्रासार्थम् | 128.28. Vide PC., PK. [1] to be in fitness of things. तेन सह साम्यमपि न घटते, कुतोऽ धिकत्वम् ? 5.27-28 ; न घटते 67.36. [2] to fashion, to shape. घटितो न टकैः 34.21; शिलाकोटिघटितः प्रासादो जातः 40.14. Vide घटक, घटापन. Vide PC., PK. m. one who fashions or frames a shape. एकः काष्ठघटक: सूत्रधारः 8.19. Vide Vघट् , घटापन. N. of a type of ordeal. राज्ञोक्तम्-तर्हि उलपितविषये दिव्यं देहि. घटसर्पमाकर्षय। इति प्रतिपन्ने घटसर्पाकर्षणसमये महं० श्रीतेजःपालेन सर्वसमक्षमित्युक्तम्-यन्मया सर्वमपि सईदस्य सत्कं राज्ञे दत्तम् । यदि कदापि सईदस्य धूलिर्मम गृहे तिष्ठति तदोत्स्पृखल(१)मिति भणित्वा सईदभागिनेयस्य पर्यङ्के घटात्सर्प आकृष्य क्षिप्तः । स च मृतः । सा च धूलिस्त्रयस्त्रिंशत्कोटिप्रमाणा गृहे स्थिता । 73. 25-28. Vide PK. n. a term of ridicule and contempt used for a gambler; lit.: 'a ruby of the shape of a pitcher'. प्रभोऽद्य कल्ये परिवारः किं स्तोकोऽस्ति, यदस्य घटानुकारिमाणिक्यस्य दीक्षा दत्ता ?| 106. 2-3. the wages of a manufacturer. तस्या घटापने मूल्ये चानयने लक्ष ९ व्यये जाताः। 10I. I5. cf. Guj. घडामण. Vide / घट् , घटक. Vघट् २ . घटक घटसर्प m. घटानुकारिमाणिक्य घटापन n.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy