SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ क्षामणा क्षुण्ण क्षुल ( क ) क्षेत्रपति क्षेत्रपाल खञ्जरीट खटिका खटिकासिद्ध खट्वा खडखडा खण्डि खत्तक खड f. begging pardon ( during the Paryusana festival) for one's misbehaviour. मन्त्रिणा तदैव क्षामणाद्यं कृत्वा पुत्रस्य शिक्षां दत्त्वाऽनशनं गृहीतम् | 31. 30 - 31. [A Jaina technical term.] Vide क्षमितक्षामणा; also Vide PK. an evil, a fault. इदं लग्नं हेमाचार्यैर्निरूपितं न वा ? । यदि निरूपितं तदा महत क्षुण्णं जातम् । 45.4. Vide खूण. a young monk. पथि व्रजन् लघुक्षुल्लकत्यक्तपुञ्जकेन खरण्टितः । 77.28; तद्भागिनेयो मलनामा क्षुल्लः वेषपरावर्त्तेन बौद्धपार्श्वे । 83.2; 130.22. [A Jaina technical term.] Vide PC., PK. n. m. m. 125 कृत्वा सर्वस्वं गृह्णतस्तस्य करो मञ्जूषान्तर्दधिभाण्डे पतितः । 12.26-27. cf. Guj. खातर पाडवुं Vide खात्रपात. m. [1] the owner of a field. [2] the deity believed to be the protector of the place and more commonly known as क्षेत्रपाल. एकदा कुमारपालदेवः सप्तदिनानि यावद् बुभुक्षितः कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः, तावद् हालिको दण्डमुद्यम्य धावितः । परं क्षेत्रपतिना रक्षितः । राज्ये प्राप्ते कालिङ्गीयको नाम्ना ग्रामो दत्त आघाटे तस्मै ॥ 46.11 -- 13. Vide क्षेत्रपाल; also vide PC., PK. the deity believed to be the protector of the place. तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल : स्थापितः । 52.18-19 ; इतो वलभ्याः श्रीचन्द्रप्रभबिम्बं साम्बाक्षेत्रपालादि अधिष्ठातुर्बलेन व्योम्नि शिवपत्तने गतम् । 83.5; श्वेतश्वारूपः पुरः क्षेत्रपालोऽपि प्रातः सङ्घस्य पुर आयातः । 95.30. Vide क्षेत्रपति; also vide PC., PK. m. the wagtail. 88.5. f. a chalk. ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् । 105.8 Vide खटिकासिद्ध; also vide PC., PK. adj. appears to be one who has accomplished some sort of miraculous power useful in constructing temples etc. देवतया कुपितया, द्वावपि पश्चात्तापपरौ - आवाभ्यां किमकारि यः खटिकासिद्धः कलावान् स हतः; तं हत्वाऽऽवाभ्यां किं साधितमिति - चिन्तयन्तौ मारितौ । 92.6-7. Vide PK. खटिकासिद्धि, where the meaning in question is quite clear. f. a bed-stead, a couch. 2.17. cf Guj. खाट, खाटलो. f. a bother, a clamour 89.22. cf. Guj. खडखड, खटखट. f. a hole, a break. सुरङ्गाखानकैः खण्डिः पातयितुमारब्धा । 50.34; तदा महावि जायमाने प्राकारे खण्डिः पतिता । 87.25. cf. Guj. खांड in the dialect of North Gujarāta. n. a niche (in the wall). 120.8. Vide PC. adj. killed, eaten away. ओतुना खद्धशुकसाकमृत श्रीजयकेशिराजानं श्रुत्वा 133.7. cf. Desi खना..
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy