SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Ili +/ [5] उद् + / कल् to boil. तत्रोत्कलमाना तैलकटाहिका दृष्टा 5. 32 ; तैलकडाहिरुत्कलति 20. 24.cf. Guj. उकळवू. [1] to descend. अहं सप्तमभूमेरध उत्तरितुं न लेभे । ....... सा भर्तरि सुप्ते दवरकेण भूत्वा बहिर्गता। नृपशय्यान्ते उत्तीर्य नृपं प्राप्ता। 4.1-53B पण्डितपल्या नृपकुलादुत्तरन्त्या पण्डितबिरुदान्यधीयानानां लक्षत्रयी दत्ता। 18. 3-4; अवलोकनासिखरमारुह्य....... ततः उत्तरितः । 34. 15-18; नृपस्तु धौतवासांसि परिधायोपरि गतस्तदनु गुरवः । सर्व तीर्थकार्य कृत्वा नृपो वाग्भटदेवेन नूतनपद्यया मन्त्रिणाऽऽनेण कारितयोत्तारितः। 43.12-13; गवाक्षादुत्तीर्य 55. 30; प्रतिलेखनार्थ सिक्किकोत्तारिता। Int. 31. 25-26. [2] to alight from. वाहिन्या उत्तीर्य 8. II; उत्तीर्णः 25. 21; समुदादुत्तीर्य तटे स्थितः। 56.25; वाहणवस्तून्युत्तार्य 99. 21. to cross. तन्मार्गे लवणसमुद्रः। तमुत्तीर्य..7.9; पूर्व सम्मुखा क्षुत् जज्ञे, बिडाली दृष्टा उत्तरिता च | 28. 17. [4] (causal) to remove. (गर्वः) उपायेनोत्तारयितव्यःप्रस्तावे 9.33 राजन् ! शिरसि दर्दुरी जाताऽरित । ततस्तेन शस्त्रकर्मणा तालु उत्तारितम् । 97.4-5. (causal) to remove evil effects of, to neutralize. तरयाः सत्यकथनेन विषं जपित्वोत्तारितम् । स निरामयो जातः | III. 16. [6] (causal) to put off ( ornaments). नृपेण राखलं कनकमयं स्वकण्ठादुत्तार्याम्बडगले क्षिप्तम् । 40.30. [7] (causal) 10 furnish with a lodging. मान सम्मुखं गत्वा नृपः स्वगृहे एव सकटकोऽयुत्तारितः। 17. 19. [8] to encamp. बहिः कटकमुत्तरितम्। Int. 31. 22. [9] (causal) to wave (lights before an idol). आरात्रिको तारणाय नो विज्ञप्तः । नृपेणोक्तम्-स्वमेवोत्तारय। 40. 29. Vide PC., PK. उत्थापनिका taking a lead (in fight). महान् रणः समजनि । सज्जनदण्डेशेन स्वयमुत्थापनिका कृता । शरीरे घातदशकं लग्नम् | 49. 16%; बलयं बहिनिर्गतम् । इतो मन्त्रिणा राजपुत्रा व्याहृताः । कः पूर्वमुत्थापनिकां विधास्यति ? | तदनु चालुक्येन भुवनपालेन बीटकं याचितम् । मया शङ्को वृतः। 56. 12-14. Vide PC. for another meaning. उत्सिष्ट . है तदनु तया राज्ञोऽये न्यगादि समरया। यत्-'पावकोसिष्टवर्णाभः शर्वरी०।' 10.29. [ Can this be synonymous with उत्सृष्ट 'given up, left' ? ] उत्सूर .........n. late, delay. एवं विमृश्यतोः मध्यं दिनं जातम् । इतोऽनुपमदेव्या चेटी प्रहिता -उत्सूरं जातं देवताऽवसरस्य। 57.7-8. Vide PK. उत्स्पृखक है यन्मया समिपि सईदस्य सत्कं राक्षे दत्तम् । यदि कदापि सईदस्य धूलिर्भम गृहे तिष्ठति तदोस्पृखल(१)मिति भणित्वा सईदभागिनेयस्य पर्यके घटात् सर्प आकृष्य क्षिप्तः। 73. 26-27. [7] हे एव सकटकोऽयुत्तम्Int. 31:31. आरात्रिको 9. बहि: h ights स्वमेवार
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy