SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 103 अटक Anga texts. The I2th Anga viz. Drstivāda (which contained the Purvas) being lost II Angas are extant. A Jaina technical term.] अञ्जनीरोग m. a sty, i.e., a small sore swelling on the edge of the eye-lid. 79.28. cf. Guj. आंजणी. Vide पीलूकुलीयक. m. a captive? नृपोऽप्यन्तस्थो धृतः । सुवर्णनिगडे क्षिप्त्वा गजमधिरोप्य धाराया मानीतः। धवलगृहेऽपरे सिंहासने निवेशितः। पण्डितपरिमलोऽपि राजवर्गेण सहायातः । राज्ञा भोजेनोक्तम्-पं० उपविशत | परमासनं न मोचयति । " इह निवसति मेरुः शेखरो भूधराणां"। भोजेनोक्तम्-कोटकः (?)। किं तस्य चरितें (तं)। मं(पं)डितेन “अयं वरामेके०" इति उक्ते “जन्मस्थानं न खलु विमलं." इत्युक्तवता-पण्डित उक्तः-पारितोषिकं याचस्व । देव ! अयं नृपतिर्मुच्यताम् | 20.11-15. अट्ट m. a shop. 44.14; 54.34; I2I.13; 123.14. Vide हट्ट. अढारहीउ adj. of eighteen years? अथ श्रीवीरधवलवारके नान्दउद्रीपालितः, अढारहीउ बडूउ हरदेवः बडूयाचाचरीयाकस्य शिष्यः । 78.7. Vide बडूउ. अणपन्नी (व्यन्तर) m. a type of the Vyantaras. 100.2, 26. [Vide Abhidhana rajendra, Vol. I, p. 290°, which explains अणपन्निय ( = अप्रज्ञप्तिक) as under : "व्यन्तरनिकायोपरिवर्तिनि व्यन्तरभेदे । ते च रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्रे अध उपरि च दशयोजनशतरहिते वसन्ति ।"]. Vide पणपन्नी, व्यन्तर. अतिशय a supernatural power, a miracle. तीर्थत्वातिशयेन 58.20; देवतातिशयात् 91.24, ततः सर्वातिशयसम्पन्नं तद्विम्बं ज्ञात्वा 91.27%3; अत्यन्तशान्तचरितातिशयस्तु वीरः 104.18 ; अस्याः कुक्षौ पुत्ररत्नद्वयमतिशायि विद्यते, यज्जिनशासनप्रभावकं [स्यात् ] । 54.1. [A Jaina technical term.] Vide PC., PK. अत्रार्थे adv. for this purpose. 45.15. अद्य कल्ये adv. now-a-days. 45.2; 76.33; 106.2. cf. Guj. आज काल; Hindi आज कल. अद्यदिन m., n. today, the present day. 49.25. cf. Guj. आजदिन. अनडुह __m. an ox. उच्छृङ्गलं विचरतां भुवि निर्गुणत्वात् युष्मादृशामनडुहां परिरक्षणाय || 28.14. अनन्त m. a sacred thread having 14 knots, on which Lord Ananta, i.e. Visnu, is invoked.- तदनु कूर्चालसरस्वतीत्येवंविधानि बिरुदानि पछ्यमानब्राह्मणैर्मक्षिकाजालमिव वेष्टितः। अनन्तबन्धनं कृतम्। 54.35-36; 55.4, भगवन् ! एवं भवति यदि सारा न क्रियते । शिक्षां यच्छत । [आदावनन्तमपाकुरु । तस्मिन् दूरीकृते, तव कुले कोऽपि माहेश्वरो न जातः। अतः श्रावकत्वमङ्गीकुरु ] आदावनन्तोऽपाकृतः । ततः श्रावकत्वं जातम् | 55.13-14. [The ceremony of worshipping and tying this thread on the right arm is known as Ananta-bandhana and is performed on the day of Anantacaturdasi viz, the 14th day of the bright m.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy