SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 166 CATUHSATAKA [ 22 सम्बन्ध' प्रदर्शन ' पदं तु न विद्यते । सामर्थ्याद् एव तु स प्रतिपत्यव्यः । प्रेक्षावता '' हि सम्यग् 'ज्ञान' व्युत्पादनाय 10 प्रकरणम् 1 2 इदम् 1 3 आरब्धवता 14 अयम् एव 10 उपायो 17 न2° अन्य इति दर्शित " एव 22 उपाय " उपेय 27. 5 भावः प्रकरण ' ' प्रयोजनयोः सम्बन्ध" इति ॥12 तथा हि. 18 भवति, 24 च 7 ༎ བཞི་ ̈བརྒྱ་པ༔ ༎ ॥ चतुः शतकम् ॥ 1 9 2 བསོད་ནམས་ ཆང་ང་༔ ཆོས་° འདི་ལསཾ ། ཐེ་ཚོམ་ཟ་བ་° ཡང་ མི་” འགྱུརཎཾ ། ཐེ་ཚོམ་ཟ་བ་" ཙམ་ ཞིག་གིས་∶ ། སྲིད་པ་‘‘ ཧྲལ་པོར་‘’ བྱས་པར་3 འགྱུར་* ༎XIII, 5 अस्मिन् धर्मे ऽल्प' पुण्यस्य' सन्देहो ऽपि न जायते । 3 भवः 11 सन्देह' मात्रेण 10 जायते 11 जर्जरी12 कृतः 13 ॥ 4
SR No.032131
Book TitleBhota Prakasa
Original Sutra AuthorN/A
AuthorVidhushekhara Bhattacharya
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1991
Total Pages622
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy