SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 2 लिङ्गानुशासनम् उपलाऽश्मरूपा मृत् शर्करा च, प्रत्र चोपलक्षणत्वात् माघवी मधुनः शर्करा । अथ वान्ताः पञ्च शारिवा श्रौषध-विशेषः शालिविशेषः, मूर्वा ज्याहेतुस्तृणविशेषः, अर्थप्राधान्यान्मोरटास्रवेऽपि, कटंभरापि च, लट्वा कुसुम्भं भ्रमरश्व खट्वा शयनं, शिवा क्रोष्ट्री, दशावस्था वर्तिश्च, कशाऽश्वताडनं चर्मदण्डः, श्रर्थप्राधान्यात्सप्तलापि कुशी बला ङ ्मयां कुशा आयसो चेत्, ईशा हलदण्डः, मञ्जूषा पेटा अर्थप्राधान्यात् पेटीपेटेऽपि, शेषा देवनिर्माल्यं मूषा स्वर्णविलयनभाण्डं, ईषा हलाद्यवयवः, स्नसा स्नायुः ।। २३ ।। वस्नसा विस्रसा भिस्सा, नासा बाहा गुहा स्वाहा । कक्षाssमिक्षाfरक्षा राक्षा, भङग्यावल्यायतिस्त्रोटिः ।। २४ ।। [ 17 वस्नसा स्नायुः विस्रसा जरा भिस्सा प्रोदनः, नासा स्तम्भादीनामुपरि दारु, बाहाबाहुः, गुहा गिरिविवरं, स्वाहाग्निभार्या, कक्षा उद्ग्राहरिणका स्पर्धा पदं कटाटिका च, ग्रामिक्षा शृतक्षीरक्षिप्तदधि, रिक्षा यूकाण्डं, लत्वे लिक्षा, राक्षा जतु, लत्वे लाक्षा अर्थप्राधान्यात् वरवणिनी रजनी पलंकषा च । अथ चेदन्ताः - भङ्गिविच्छित्तिः, आवलिः पंक्तिः, आयतिरुत्तरकालः प्रभावः दैर्घ्यं च, त्रोटित्मस्यभेदे बन्द्यां च ।। २४ ।। पेशिर्वासिर्व सतिविपरणी - नाभिनात्यालिपालि भल्लिः पल्लि कुटिशकटी चर्चरिः शाटिभाटी । खाटतिव्रततिवमिशुण्ठीतिरीतिविर्ताद - वनविच्छ बिलिविशढिश्रेढि जात्याजिराजि ।। २५ ।। 1 पेशिम सपिण्डी खङ गपिधानं च वासिस्तक्षोपकरणं, अर्थप्राधान्यात्तक्षण्यपि । वसतिर्वेश्म, विपरिणः पण्यमापणः पण्यवीथी च, अस्यां च पुंस्यपीति कश्चित्, नाभिचक्रादिनाभिः । नालिः कालमानं कन्दलं च लत्वाभावे नाडिर्नालम् शिरा च, शिरायां चार्थप्राधान्याल लनापि, प्रालिरनर्थः सेतुश्च, पालिः कर्णलताग्रं अस्त्रिरुत्सङ्गप्रान्तश्च । पाल्यन्तत्वादङ्ककपात्यपि । भल्लिर्बाणभेद: । पल्लि : कुटी ह्रस्वग्रामश्च, भ्रकुटिभ्रभङ्गः उपलक्षणत्वात् भ्रू कुटिः भ्रकुटी अपि शकटिः शकटं चर्चरिः हर्षक्रीडा, शाटिः प्रावरणविशेषः भाटिः सुरतमूल्यं, खाटि: किरण: वत्तिर्दीपस्तद्दशा च व्रततिविस्तारः, वमिर्वान्तिः शुण्ठिर्नागरं, ईतिरुपद्रवः - अर्थप्राधान्यात् शृगाल्यपि । अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानो षडेता ईतयः स्मृताः ॥ रीतिरारकूट - अर्थप्राधान्यादरीरी अपि, विर्तादिर्वेदिक, दविर्दारुहस्तः, विर्मूलधनं छविः कान्तिः शोभा, लिबिलिपि: अर्थप्राधान्याल्लि पिरपि । शढिरौषधविशेषः, श्रेढिर्गरिणतव्यवहारविशेषः, जातिर्मालती, प्रजिः संग्रामः पुंस्यपीति कश्चित् राजिः पक्तिः, के राजिका केदारः ।। २५ ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy