SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 13 स्र गगीतिलताभिदि ध्र वा विडनरि वारि घटीभबन्धयोः । शल्यध्वनिवाद्यभित्सु तु क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥ ७ ॥ स्र ग्भेदे यज्ञभाण्डभेदे गीतिलताभिदो: शालिपर्णीमूर्वयोश्च ध्र वाशब्द: स्त्रीलिङ्गः। नरादन्यत्र विट्, वारीति शब्दरूपं घट्यामिभबन्धन भुवां वा, शल्यभिदि वेणुशलाकायां, ध्वनिभिदि भटानां सिंहनादे, वाद्यभिदि च दन्तोष्ठवाद्ये वेडा स्त्री। अक्षबिन्दुषु पासकबिन्दुषु दुन्दुभि स्त्री ।। ७ ।। गह्या शाखापुरेऽश्मन्तेऽन्तिकाकीला रताहतौ । रज्जौ रश्मिर्यबादिर्दोषादौ गजा सुरागृहे ॥ ८ ॥ शाखापुरं समोपस्थपुरं तत्र गृह्या, अश्मन्ते चुल्ल्यामन्तिका, रताहतौ सुरतप्रहणने कीला स्त्री, रज्जौ वाच्यायां रश्मि स्त्री, इह यवादयो यवयवनेति सूत्रोक्ताः शब्दा दोषादयश्चार्था गृह्यन्ते, दुष्टो यवो यवानी, यवनानां लिपिर्यवनानी, उरु अरण्यमरण्यानी, महद्धिमं हिमानी। दोषादाविति किम् ? यवः, यवना, धान्यविषयनामत्वात् पुस्त्वमेव, अरण्य हिमयोस्तु प्रतिपदपाठान्नपुसकत्वम्, सुरागृहे वाच्ये गञ्जा स्त्री, खानौ स्त्रीपुसलिङ्गः ।। ८॥ अहं पूर्विकादिवर्षामघा, अपकृत्तिका बहौ। वा तु जलौकाप्सरसः, सिकतासुमनः समाः ॥ ६ ॥ अहं पूर्विकादयो मयूरव्यंसकादिषु कृतनिपातः स्त्रीलिङ्गाः, 'अहं पूर्वोऽहं पूर्व इत्यहं पूर्विका स्त्रियाम् । अाहोपुरुषिका दर्पाद्या स्यात् संभावनात्मनि, अहमहमिका तु सा स्यात् परस्परमहंकृतिः'। वर्षामघाऽप्कृत्तिका: स्त्री०, बहुवचनान्ताश्च, जलौकप्रादयोऽपि स्त्री०, विकल्पेन बहुवचनान्ताश्च, कृत्तिकाऽर्थप्राधान्याद् बहुलाऽपि समान्तत्वात् सुषमाऽपि कालभेदे परमशोभायां च ।। ६ ।। गायत्र्यादय इष्टका बृहतिका संवतिका सजिका-, दूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका । नीका कञ्चुलिकाऽल्लुका कलिकया राका पताकान्धिका , शूका पूपलिका त्रिका चविकयोल्का पञ्चिका पिण्डिका ॥ १० ॥ षडक्षरी गायत्रीमादीकृत्य षड्विंशत्यक्षरीमुत्कृष्टि यावत् छन्दोजातिनामानि स्त्री०, शर्करी मेखलानद्योरपि, अक्षरनियमात्मकं छन्द , गुरुलघुनियमात्मकं वृत्तं, इति बहुलं वृत्तेत्यादिना न सिध्यति इष्टका मृविकारः, बृहतिका उत्तरासङ्गः, कप्रत्ययाभावे बृहती रिङिगणी, संवर्तिका पद्मादीनां नवोभिन्न दलम्, सर्जिका क्षारविशेष:,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy