SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ [ पाद. १. सू. ५०-५३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [२५ ३०० इनि खिष: खिपः, नित्यलुबर्थमिति, अन्यथा 'वायनणायनियोः '६-१-७२ इति विकल्पः स्यात् । यूनि प्रत्यये विधेये विशेष इति । आयनिनो जित्वात् 'त्रिदार्षादणित्रोः' ६-१-१४० इत्यनेन यून्युत्पन्नस्येबा लुब् भवति न त्वायनणः ।। शपभरद्वाजादात्रये ॥ ६. १. ५० ॥ शपभरद्वाज इत्येताभ्यामात्रेयापत्ये वृद्ध आयनम् प्रत्ययो भवति । शापायनः भारद्वाजायनः आत्रेयश्चत् । आत्रय इति किम् ? शापिः, भारद्वाजः, भारद्वाजौ बिदादौ ॥५०॥ भर्गात्रैगर्ते ॥ ६. १. ५१ ॥ भर्गशब्दात्रैगर्तेऽपत्ये वृद्ध आयनञ् प्रत्ययो भवति । भाईयणस्वैगर्तश्चेत्, अन्यो भागिः ।।५१॥ आत्रेयाद्धारद्वाजे ॥ ६. १. ५२ ।। आत्रेयशब्दावृद्धप्रत्ययान्ताद्भारद्वाजे यून्यपत्ये आयनञ् प्रत्ययो भवति । आत्रेयायणो भारद्वाजो युवा । आत्रेयोऽन्यः । 'जिदार्षात्-' (६-१-१४०) इतीमओ लुप् ॥५२॥ न्या० स०, मात्रे-अरपत्यं वृद्धम् 'इतोऽनित्रः' ६-१-७२ आत्रेयस्यापत्यं युवा अनेनायनञ् । द्वितीये बाह्वादीम् 'त्रिदार्षात् ' ६-१-१४० लुप् ।। नडादिभ्य आयनण ॥ ६. १. ५३ ॥ नडादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्ये आयनण् प्रत्ययो भवति । नडस्यापत्यं वृद्धं नाडायनः, चारायणः । वृद्ध इत्येव ? नडस्यापत्यमनन्तरं नाडिः, णकारो वृद्धयर्थः । नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, लमक, सप्तल, (सत्तल) सत्वल, व्याज, (वाज) व्यतिकेत्येके । प्राण नर, सायक, दाश, मित्र, दाशमित्र, द्वीपा, द्वीप, पिङ्गर, पिङ्गल, किंकर, किंकल, कातर, काथल, काश्यप, काश्य, नाव्य (ताव्य), अज, अमुष्य, लिगु, चित्र, अमित्र, कुमार, लोह, स्तम्ब, स्तम्भ, अग्र, शिशपा, तृण, शकट, मिकट, मिमत, सुमत, जन, ऋच, इन्ध, ऋगिन्ध, मित, जनंधर, जलंधर, युगंधर, हंसक, दण्डिन्, हस्तिन्, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, चटक, अश्वल, खरप, बदर, शोण, दण्डम, छाग, दुर्ग, अलोह, आलोह, कामुक, (कामक) ब्रह्मदत्त, जदुम्बर, सण, लङ्क, केकर, (ककर) नाव्य, आलाह, ऋग, वृषगण, अध्वर, बालिश, दण्ड्रप इति नहाइयार बहुवादिमाकृतिगणार्थम् ॥५३॥ सि. ४
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy