SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४. सू. ५७-६२५ ! ब्रह्मणः ।। ७. ४. ५७ ।। ब्रह्मशब्दस्यानपत्येऽणि परेऽन्त्यस्वरादेलुग भवति । ब्रह्मण इदं ब्राह्ममत्रम्, ब्राह्मो मन्त्रः, योगविभाग उत्तरार्थः । ५७१ जातो ।। ७. ४. ५८।। ब्रह्मनशब्दस्य जातावभिध्यायामनपत्ये एवाणि परेऽन्त्यस्वरादेलुग भवति । ब्रह्मण इयं ब्राह्मी ओषधिः, पूर्वेण सिद्धे जाताक्नपत्ये एकेति नियमार्थ वचनम्, तेनोत्तरसूत्रेणापत्ये लग् न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः, जाताविति किम् ?' ब्रह्मणोऽपत्यं ब्राह्मो नारदः ।५८।। न्या० स० जाती०-नियमार्थमिति व्यक्तिवाचिनस्तु ब्रह्मणोऽपत्येऽणिः ब्राह्म इति भवत्युत्तरेण लोपात , सूत्राकरणे तु ब्राह्मण इति न स्यात् । अवमेणो मनोऽपत्ये ।। ७. ४. ५९।। वर्मनशब्दवजितस्य मन्नन्तस्यापत्यार्थविहितेऽणि परेऽन्त्यस्वरादेल गा भवति । सुषाम्नोऽअत्यं सौषामः, मादसामः, भाद्रसामः । अधर्मण इति किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः । मन इति किम् ? सुत्वनोऽप्रत्यं सौत्वनः वाग्वनः । अपत्य इति किम् ? चर्मणा छन्नश्चार्मणो रथः ।५९। न्या० स० अवमै०-चाक्रवर्मण इति अत्र व्यावृत्तौ सर्वत्र 'नोपदस्य' ७-४-६१ इत्यनेनापि नान्यस्वरादिलोपः 'अणि' ७-४-५२ इत्यनेन निषेधात् । हितनाम्रो वा ॥ ७..४. ६०॥ हितनामनशब्दस्याफ्त्येऽणि परेऽन्त्यस्वरादेलग भवति बा। हितनाम्नोऽपत्यं हैतनामनः, हैतनामः । अपत्य इति किम् ? हैतनामनः ।६०। नोऽपदस्य तद्धिते ॥ ७. ४. ६१ ॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलुग भवति । मेधाविमोअत्यं मैधावः, मायावः, औडुलोमिः, शारलोमिः, आम्निमिः। द्वयोरह्रोः समाहारो व्यहः, यहः । हस्तिनां समूहो हास्तिकम् । न इति किम् ? वैद्युतं तेजः । अपदस्येति किम् ? मेधाविरूप्यम् मेधाविमयम् । तद्धित इति किम् ? हस्तिना, हस्तिने ।६॥ कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्म चारिपीठसर्पिसूकरसद्मसुपर्वणः ।। ७. ४. ६२ ॥ कलाप्यादीनां नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलम
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy