SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३७२ ] बृहद्वृत्ति- लघुन्याससंवलिते [ पाद. ४ सू० ४६ - ५१ ] हास्तिनायनः, नडाद्यायनण् । आयन इति किम् ? दण्डिनां समूहो दाण्डम् हास्तिकम् ॥४५॥ ' कवचि ' न्या० स० दण्डि० - दाण्डम्, हास्तिकम् - 'श्वादिभ्योऽञ्' ६-२-१४ इतीकण्, 'नोपदस्य' ७-४-६१ इत्यन्तलोपः । वाशिन आयनौ ।। ७. ४. ४६ ।। ६-२-२६, वाशिन् शब्दस्यायनिप्रत्यये परेऽन्त्यस्वरादेर्लुग् न भवति । वाशिनोऽपत्यं वाशिनायनिः । ' अवृद्धाद्दोर्नवा' ( ६-१-११० ) इत्यायनि । ४६ । ये जिह्माशिनः ॥ ७. ४. ४७ ॥ जिह्माशिन्शब्दस्य एये प्रत्यये परेऽन्त्यस्वरादेर्लुग् न भवति । जिह्माशिनोऽपत्यं जैह्माशिनेयः, शुभ्रादित्वादेयण् ॥४७ sasvarत्मनोः ॥ ७. ४. ४८ ॥ अध्वन् आत्मन् इत्येतयोरीन प्रत्यये परे ऽन्त्यस्वरादेर्लुग् न भवति । अध्वानमलंगामी अध्वनीनः, ' अध्वानं येनी' ( ७ - १ - १०३ ) इतीनः । आत्मने हित आत्मनीनः, ' भोगोत्तरपदात्मभ्यामीन: ' ( ७-१-४० ) इतीनः । ईन इति किम् ? प्राध्वम्, अध्यात्मम् ॥४८॥ इकण्यथर्वणः ॥ ७. ४. ४९ ॥ अथर्वन् शब्दस्येकणि प्रत्यये परेऽन्त्यस्वरादेर्लुग् न भवति अथर्वाणं वेत्त्यधीते वा आथर्वणिकः, न्यायादित्वादिकण् । ४९ । यूनो के । ७. ४. ५० ॥ युवन् शब्दस्या के प्रत्यये परे ऽन्त्यस्वरादेर्लुग् न भवति । यूनो भावः यौवनका, चौरादित्वादकञ् । अक इति किम् ? युवा प्रयोजनमस्य किम् ॥५०॥ न्या० स० यूनो० – यौवनिकेति चौराद्यमनोज्ञाद्यकमिति स्त्रीक्लीवत्वम् । अनोऽट्ये ये । ७. ४. ५१ ॥ अन् इत्येतदन्तस्य ट्यवजते ये प्रत्यये परेऽन्त्यस्वरादेर्लुग्न भवति । सामनि साधुः सामन्यः, एवं वेमन्यः, मूर्धनि भवः मूर्धन्यः, तक्ष्णोऽपत्यं ताक्षण्यः, कुर्वादित्वात् ञ्यः । अट्य इति वचनात् सानुबन्धेऽपि प्रतिषेधः । अन इति किम् ? छत्रिषु साधुः छत्त्र्यः, अटय इति किम् ? राज्ञो भावः कर्म वा राज्यम्, दौरात्म्यम् । य इति किम् । परमराजः, द्विमूर्धः । ५१ ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy