SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५६ ] बृहद्वृत्ति- लघुन्याससंवटिते [ पा० ४. सू० ६ ] भवतीति ज्ञापितं तस्यानाश्रयणेन ज्ञापकज्ञापितत्वात् तस्य ज्ञापकस्य समाश्रयणे वा पूर्व यत्ववत्वाभावे ऐदौतः प्राप्तेरभावात् पूर्वमिवर्णोवर्णयोवृद्धौ तत आयावादेशे च य्वः प्रागैदौति आत ऐवत्वे तान्येव रूपाण्यतः पूर्व वृद्धिरेव न यत्ववत्वे इत्याग्रहो न कार्य इति । याता इति नन्वत्र वृद्धिप्राप्त्यभावात् द्वयङ्गविकलता प्राप्नोति ? सत्यं यत इमे इति वाक्यकाले यद्यपि कृतयत्वस्येणो रूपं तथापि इ अत् ङस् अणू इत्येव द्रष्टव्यं यतः अन्तरङ्गानपि विधीन् बहिरङ्गापि लुप् बाधते इति न्यायेनान्तरङ्गस्यापि ' ह्निणोरब्बिति '४-३-१५ विधीयमानस्य यत्वस्य 'ऐकार्थ्ये ' ३-२-८ इति विधीयमानया स्प्रत्ययस्य लुपा बाधितत्वात्, ततो सोलुप णित्प्रत्ययमाश्रित्य वृद्धिप्राप्तिः, ततोऽन्तरङ्गाद्वृद्धिं बाधित्वा त्वमजनिष्ट, एतच्च वैयाकरण इत्यादिष्वपि ज्ञेयं, तथाहि वि आकरण अम् अण् इति स्थितौ अन्तरङ्गमपि यत्वं बाधित्वा तेनैव न्यायेन प्रथमममो लुप् ततो वृद्धिप्राप्तावन्तरङ्गत्वात् यत्वमिति । द्वयाशीतिक इत्यादि एषु ' निर्वृत्ते' ६-४-२० इत्यादिभिरिकणू, अत्राशीतिशब्दो दिवसार्द्धमासमासादेः कालस्य संख्यां ब्रूते इति काले वर्त्तमानत्वादशीति-शब्दात् ' कालात्परिजय्य ' ६-४-१०४ इति कालाधिकार विहितस्तेन 'हस्ताद्यः' इति तृतीयान्ताधिकारे 'निर्वृत्ते ' ६-४-२० इत्यादिसूत्रैर्निर्वृत्ताद्यर्थ इण् । प्राप्तिश्चाकृते इति वैयाकरण इत्यादिषु य्वोः स्थानिनोविर्णोवर्णयोवृद्धप्रसङ्ग इत्यर्थः । द्वारादेः ।। ७. ४. ६ ॥ द्वार इत्येवमादीनां यौ यकारवकारौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य तत्प्राप्तो वृद्धिप्रसङ्गे ताभ्यामेव प्राक् ऐत् औत् इत्येतावागमौ भवतः ञ्णिति तद्धिते परे । द्वारे नियुक्तः दीवारिकः, स्वरमधिकृत्य कृतो ग्रन्थः सौवरः, स्वर्भवः सौबः, ‘प्रायोऽव्ययस्य ' – ( ७ - ४ - ६५ ) इत्यन्त्यस्वरादिलोप: । स्वस्तीत्याह सौवस्तिकः, अव्युत्पन्नोऽयम् । सुपूर्वस्य तु पूर्वेणैव सिद्धम् । स्वादुमृदोऽपत्यं सौवादुमृदः, व्यल्कसे भवो वैयल्कसः, विपूर्वस्य तु पूर्वेणैव सिद्धम् । वो भवः शौवस्तिकः, ' श्वसस्तादि: ' - ( ६-३-८३) इति तिकण् । शुन इदं शौवनं मांसम् । स्फ्यकृतस्यापत्यं स्फेयकृतः । ऋष्यण् । स्वस्येदं सौवम्, स्वाध्यायेन जयति सौवाध्यायिकः । ' तेन जित ' - ( ६-४-२ ) इत्यादिनेकण् । स्वग्रामे भवः सौवग्रामिकः, अध्यात्मादित्वादिकण् । 'श्वादेरिति ' ( ७-४–१०) इति प्रतिषेधात् द्वारादिपूर्वाणामपि भवति । द्वारपालस्यापत्यं दौवारपालिः, ' अत इञ् ' – (६-१-३१) । द्वारपाल्या अपत्यं दौवारपालिकः, रेबत्यादित्वादिकण्, स्वराध्याये भवः सौवराध्यायः, स्वर्गमनमाह सौवर्गमनिकः । प्रभूतादित्वादिकण - श्वादंष्ट्रायां भवः शौवादंद्रो मणिः, शौवभस्त्रः । य्वोः समीपस्य बृद्धिप्राप्ताविति विज्ञानात् वैयल्कस इत्यत्र वकारात्प्रागौकारो न भवति । स्वपाठेनैव सिद्धे स्वाध्यायस्वग्रामपाठात् स्वापतेयं स्वाजन्यमित्यादौ च भवति ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy