SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ( पाद. १. सू. ७४-७५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २२५ ग्रामकुलाल, अमुष्यपुत्र, अमुष्यकुल, शरपत्र, शारपत्र, मनोज्ञ, प्रियरूप, अदोरूप, अभिरूप, बहुल, मेधाविन्, कल्याण, आढय, सुकुमार, छान्दस, छात्र, श्रोत्रिय, विश्वदेव, ग्रामिक, कुलपुत्र, सारपुत्र, वृद्ध, अवश्यम् इति चौरादिः । मनोज्ञादीनामकञन्तानां नपुंसकत्वमेव । पूर्वेषां तु 'चौराद्यमनोज्ञाद्यकञिति स्त्रीनपुसकते' । चौर्यं धौत्यं ग्रामिक्यमिति राजादित्वात् टयपि ॥७३ । इन्द्रालि ।। ७. १.७४ ॥ द्वन्द्वसमासात्तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति स च लित् त्वतलौच, लित्करणं स्त्रीत्वार्थम् । गोपालपशुपालानां भावः कर्म वा गौपाल पशुपालिका, शैष्योपाध्यायिका, कौत्सकुशिकिका, विश्व पक्षी ना च नरः वित्रोर्भावः कर्म वा वैत्रिका, अत्र य्वृवर्णाल्लघ्वादेः' (७-१-६९) इत्यणि प्राप्ते परत्वादकञ् । एवं भारतबाहुबलिका, गोपालपशुपालत्वम्, गोपालपशुपालता ॥७४॥ " न्या० स० द्वंद्वा० - कौत्स कुशिकिकेति कुत्सस्य कुशिकस्य चापत्यानि प्रथमे ऋष्यणु द्वितीये 'विदाद्यञ्, 'भृग्वङ्गिर' ६-१-१२८ ' यनञोश्यापर्ण ' ६-१-१२६ इति च यथाक्रमं लुक् । एवमिति अत्रायणि प्राप्ते इत्यर्थः अत्र बाहुबलिशब्द इकारान्तो ग्राह्यः अन्यथाऽणोs प्राप्तिः । गोत्रचरणाच्छलाघात्याकारप्राप्त्यवगमे । ७. १. ७५ ॥ गोत्रवाचिनश्चरणवाचिनश्च शब्दात्तस्य भावे कर्मणि च लिदकञ् प्रत्ययो भवति त्वतलौ च श्लाघादिषु विषयभूतेषु, श्लाघा विकत्थनम्, अत्याकारः पराधिक्षेपः, विषयभावः पुनः श्लाघादीनां क्रियारूपाणां भावकर्मणी प्रति साध्यत्वात् । गोत्रमपत्यम् प्रवराध्याय पठितं च चरणं शाखानिमित्तं कठादि । गार्ग्यस्य भावः कर्म वा गार्गिका तया श्लाघते काठिकया विकत्थते, गागिक यात्याकुरुते, काठिकयाधिक्षिपति, गार्गिकां प्राप्तवान् । काठिकामधिगतवान्, गार्गिकामवगतवान्, काठिकां विज्ञातवान् गार्ग्यत्वेन गार्ग्यतया कठत्वेन कठतया श्लाघते । श्लाघादिष्विति किम् ? गार्गम्, काठम्, प्राणिजातिलक्षणोञ् ।७५। , न्या॰ स॰ गोत्रचरणा० विषयभूतेष्विति न विशेषणेषु, यतो विशेषणानि न घटन्ते, कुतः ? इति चेत् — उच्यते, भाव इति शब्दस्य प्रवृत्तिनिमित्तमिह गृह्यते, गार्गिकाइत्यादिषु न श्लाघादयः प्रबृत्तिनिमित्तान्यपि तर्हि गर्गत्वमिति, कर्म इति च क्रिया गृह्यते, अतः क्रियाविशेषणं न संभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy