SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ { पाद. ३. सू. ३६-३८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१०९ ___अरीन् दमयति 'भृवृजि' ५-१-११२ इति अरिंदमः, धानं धाः 'क्रुत्संपत्' ५-३-११४ इति क्विप् , सह धा वर्तते सधः, सधो मित्रमस्य सधमित्रः, दाशो दासो मित्रमस्य दाशमित्रः दासमित्रः, छागो मित्रमस्य छागमित्रः, दासस्य ग्रामः दासप्रामः, शुनः संकोचस्तम्पान्नेति शौवावतानः, गा वाश्यत इति नन्द्यादित्वादने ग्मेवाशनोऽत्रास्ति गोवाशनः, वासण्, गाः वासयति सोऽत्रास्ति गौवासनः । ___ तरङ्गस्यापत्यं तारङ्गिः भृश् ल्वादित्त्वादशै भरमस्यापत्यं भारङ्गिः, युवा चासो राजा च युवरानः । राज्ञः समीपं उपराजम् , देवस्य राजा देवराजः । . वाहीकेषु ग्रामात् ॥ ६. ३. ३६ ।। वाहीकदेशे ग्रामवाचिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण इत्येतो प्रत्ययौ भवतः। कारन्तपिकः, कारंतपिका, कारंतपिकी, शाकलिकः, शाकलिका, शाकलिकी, मान्थविकः, मान्थविका, मान्यविकी, आरात्कः, आरात्का, आरात्की, सैपुरिकः, सैपुरिका सैपुरिकी स्कौनगरिकः, स्कौनगरिका, स्कौनगरिकी, नापितवास्तुकः इत्यत्र तु परत्वात् ' उर्णादिकण्' (६-३-३८) इतीकण् । वातानुप्रस्थकः नान्दीपुरकः कौक्कुटीवहकः दासरूप्यकः इत्येतेषु 'प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ' (६-३-४२) इति परत्वादकब् । सौसुकीय इत्यत्र कोपान्त्यलक्षण ईयोऽपवादत्वाच्च भवति । कथं मौजीयम् ? मौज नाम वाहीकावधिरत्यदी यो ग्रामो न वाहीकग्राम इत्येके, अन्ये तु दश द्वादश वा ग्रामा विशिष्टसंनिवेशावस्थाना मौज नामेति ग्रामसमुह एवायं न ग्रामः, नापि राष्ट्रम् येन राष्ट्रलक्षणोऽकञ् स्यात् इति मन्यते । दोरित्येव ? देवदत्तं नाम वाहीकग्रामः तत्र जाती दैवदत्तः ।३६।। ___मा० स० वाही०-अपवादत्त्वाच्चेति न केवलं परत्वान्नापि राष्ट्रमिति विशिष्टस्यैव ग्रामसमुदायस्य राष्ट्रत्वात् । वोशीनरेषु ॥ ६. ३. ३७ ॥ उशीनरेषु जनपदे यो ग्रामस्तद्वाचिनो दुसंज्ञकाच्छेषेऽर्थे णिकेकणौ प्रत्ययो वा भवतः। आह्वजालिकः, आह्वजालिका, आह्वजालिकी, सौदर्शनिकः, सौदर्शनिका, सौदर्शनिकी, पक्षे आह्वजालीयः सौदर्शनीयः ॥३७॥ वृजिमदाद्देशात्क ॥ ६. ३. ३८ ॥ . वजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः प्रत्ययो भवति, राष्ट्राकजोऽपवादः । दोरिति निवृत्तम् । वृजिकः, मद्रकः । सुसर्वार्धदिक्शन्देभ्यो
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy