SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पाद- ४, सूत्र- ७२ ] श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६७ , शिद्वित्कार्यार्थी, भवति चोरयति, पचन् पचमानः धारयः, पारयः, जनमेजयः । कर्तरीति किम् ? पच्यते । श्रनद्द्भ्य इति किम् ? अत्ति, अदती प्रदंप्सांक - भक्षणे, मांक, यां, वांक, ष्णांक, श्रांक्, द्रांक, पांक्, लांक्, शंक, दांवक्, ख्यांक, प्रांक्, मां, इंक, इंक, वीं, द्युक्, षुक् तु क्, युं क्, णुक्, क्ष्णुक्, स्नुक्, टुक्षुरुकु क्, रुदृक्, ञिष्वक्, अनश्वसक्, जक्षक्, दरिद्राक्, जागृक्, चकासृक्, शासूक्, वचंक्, मृजौक्, सस्तुक्, विदक्, हनक्, वशक्, असक्, षसक्, यङ्लुक, इंक, शीक्, न्हुं, ङ, पृचं, पृजुङ्, पिजुकि, वृजै कि, णिजुकि शिजुकि, ईडिक्, ईरिक, ईशिक, वसिक्, आङ:, शासूकि, आसिक्, कसुकि, णिसुकि, चक्षिक्, ऊर्णु गक्, ष्टु ं गक्, ब्र ंग्क्, द्विषक, दुहीं, दिहीं, लिहींक, हुंक्, ओहांक्, ञिभींक, होंक, पृक, ऋक्, ओहांङक् मांङ्क डुदांगक्, डुधांग्क्, टुडुभृंग्क्, रिज की, विजृ की, विष्लुकी इति किलोदादयः । शितीत्येव ? पपाच ॥ ७१ ॥ न्या० स०- कर्त्तर्यनद्द्भ्य - एकस्माद् बहुवचनानुपपत्तेः सर्वेषामप्यभेदोपचारात् अच्छब्देनाभिधानात् बहुत्वादनद्भ्य इति बहुवचनं, न विद्यते अद्येषामिति बहुव्रीहिस्तु नाशङ्कनीयो 'हवः शवि' (?) इत्यकरणात्, विशेषेसति सामान्योपादानस्याधिकत्वात् । जनमेजय इति - एजन्त मेजमानं प्रयुङ्क्ते णिग् जनमेजयतीति 'एजे : ' ५ - १-११८ इति खश् । दिवादेः श्यः ॥ ३. ४. ७२ ॥ दिवादेर्गणात्कर्तृ विहिते शिति श्यः प्रत्ययो भवति । शकारः शित्कार्यार्थः, - दीव्यति, दीव्यन्, - श्यादयः शवोऽपवादाः । दिवच्, जृष्च्, लृषच्, शोंच्, दोंच् छोंच्, षों, व्रीडच्, नृतैच्, कुथच्, पुथ्च्, गुधच्, राधंच्, व्यधंच्, क्षिपंच्, पुष्पच् तिमतीमष्टिमष्टीमच्, बिवच्, त्रिबूच् ( श्रिवच् ) ष्टिवच् क्षिवच् इषच्, ष्णसूच् क़सूच्, त्रसेच्, बुसच्, षहषुहच्, पुषंच्, उचच्, लुटच् ष्विदांच्, क्लिदौ, त्रिमिदाच् ञिक्ष्विदाच्, क्षुधंच्, श्रुन्धच् क्रुधंच्, षिधं च्, ऋधूच् गृधूच्, रधौच् तृपौच्, हपौच्, कुपच, गुपच् युषरुपलुपच्, डिपच्, ष्टूपच्, लुभंच्, क्षुभंच् णभतुभच्, नशौच् कुशच्, भृशुभ्रं शूच्, वृशच्, कृशच्, शुषंच्, दुषंच, श्लिषंच, ब्लुषच् ञितृषच् तुषं हृषंच्, ऋषच्, पुसपुषच्, विसच्, कुसच्, श्रसूच्, यसूच्, जसूच्, तसूदसूच्, वसूच्, वुसच्, मुसच्, मसैच्, शमूदमूच् तमूच् श्रमूच् मूच्, क्षमौच् मदैच् क्लमूच्, मुहौच्, द्रुहौच्, त्र हौच्, ष्णिहौच्, वृत् पुष्यादिः । " 7 1 • षूङौच, दुङ्च, दोंच, धींच, मींच, रींच लींच, व्रींच, डच । वृत् स्वादिः । पङ्च, इंच, प्रींच, युजिच, सृजिच, वृतङ्च, पदिच, विदिच, खिदिच, युधिच, अनोरुधिच, बुधि मनिच, अनिच, जनैचि दीपैचि, तपिंच, पूरैचि, घूरैचि, जूरैचि धूरचि, गरैचि शूरैचि, तुरंचि इति घूरादयः । चूरैचि, क्लिशिच, लिशिच, काशिच, वाशिच्, शकींच, शुचुगैच्, रञ्जींच् शप, मृषच, हीं । इति चितो दिवादयः ॥ ७२ ॥ ,
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy