SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पाद- ४, सूत्र- ५१-५४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [ ६१ विहितो गृह्यते, अत्र तिव्वदित्युक्तं । तिव् च भावेकर्मणि न भवति, ग्रन्थकृता च तिव्वद्भावाच्छित्वे द्वित्वमित्वं चेत्येवोक्तम् । वेत्तेः कित् ॥ ३. ४. ५१ ॥ 'विदक् ज्ञाने' इत्यतो धातोः परस्याः परोक्षायाः स्थाने ग्रामादेशो वा भवति, स च कित् श्रामन्ताच्च कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदांचकार, विदांबभूव, विदामास । किवा - द् गुणो न भवति । पक्षे, विवेद, वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षा किद्वदित्यामः स्थानिवद्भावेन feed सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम्, तेन परोक्षावद्भावेन हि कित्त्वद्विर्वचनादिकं न भवति । तिनिर्देश आदादिकपरिग्रहार्थः ।। ५१ ।। 1 न्या० स० वेत्तेः कित् कित्त्वद्विर्वचनादिकं न भवतीति तेन जुहवांचक्रे कित्त्वा - Sभावाद्गुणः । विदांचकार अपरोक्षत्वात् द्विर्वचनाभाव:, आदि शब्दाद्दयांच इत्यादौएत्वाभावः सिद्धः । आदादिकपरिग्रहार्थ इति - अन्यथा विद इति सामान्योक्तौ चतुर्णामsदाद्यनदाद्येोरित्यतोऽदादिवर्जितानां त्रयाणां वा ग्रहः स्यात्, यङलुब्निवृत्त्यर्थश्च तिव्निर्देश:, तेन यङ्लुपि वेवेदांचकारेति सिद्धम्, 'धातोरनेकस्वरात्' ३-४-४६ इत्यामि नाऽनेन विकल्पः । पञ्चम्याः कृग् ॥ ३. ४. ५२ ॥ वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति, श्रामन्ताच्च परः पश्चम्यन्तः कृगनु प्रयुज्यते । विदांकरोतु वेत्तु, विदांकुरु-विद्धि, विदांकरवाणि वेदानि । कृग्ग्रहणं स्वस्तिव्युदासार्थम् ।। ५२ ।। न्या० स०-पञ्चम्या०- स्वस्तिसंबद्ध एव कृगऽनूद्यते, तेन कृग्ट् इत्यस्य न ग्रहः । सिजद्यतन्याम् । ३. ४. ५३ ॥ धातोरद्यतन्यां परभूतायां सिच् प्रत्ययो भवति, वेति निवृत्तम् । अनैषीत्, अपाक्षीत्, अकृषाताम् कटौ चंत्रेण । इकारचकारौ विशेषणाथ ।। ५३ ।। न्या०स० - सिजद्य :-'चजः कगम्' २-१-८६ इति कृते कित्त्वाशङ्का स्यात् । वेति निवृत्तमिति - आम्निवृत्तौ तत्संबन्द्धत्वात्, विशेषणार्थाविति - अन्यथा 'हनः सिज्' ४-३-३८ इत्यादी सिरिति कृते वर्त्तमाना - 'सि' प्रत्यये स इति च कृते सकारादिमात्रे प्रसङ्गः स्यात् । स्पृश - मृश - कृष- तृप-हपो वा ॥ ३. ४. ५४ ॥ स्पृशादिभ्यो धातुभ्योऽद्यतन्यां सिज्वा भवति । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्; प्रस्राक्षीत्, अमार्क्षीत्, अमृक्षत्; अक्राक्षीत्, प्रकाङ्क्षत्, अकृक्षत्; अत्राप्सीत्, अताप्सत्, अतृपत्; अद्राप्सीत्, अदासीत्, अदृपत् । तृपदृपोः पुष्यादित्वादङ शेषाणां तु सकि प्राप्ते चचनम् ।। ५४ ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy