SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ सूत्र-१००६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४७६ आभ्यां डिदोस् प्रत्ययो भवति । य{ उपरमे । योविषयसुखम् । दमूच उपशमे । दोर्बाहुः ।। १००५ ॥ अनसो वहेः किप सश्चडः ॥१००६ ॥ अनस्शब्दपूर्वात् वहीं प्रापणे, इत्यस्मात् क्विप्-प्रत्ययो भवति, सकारस्य च डो भवति । अनो वहति । अनड्वान् वृषभः ।। १००६ ।। इत्याचार्यश्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसूत्रविवरणं परिसमाप्तम् । अकृत्वासननिर्बन्धमभिस्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥ ~ X . dिioupaye
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy