SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सूत्र-८०५-८१३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४५५ मुस्त्युक् ॥ ८०५॥ मृत् प्राणत्यागे, इत्यस्मात् कित् त्युः प्रत्ययो भवति । मारयतीति मृत्युः, कालः, मरणं च ।। ८०५॥ चि-नी-पी-म्यशिभ्यो रुः ॥८०६॥ एभ्यो रुः प्रत्ययो भवति । चिंग्ट चयने, चेरु: मुनिः। णींग प्रापणे, नेरुः-जनपदः । पीङच पाने, पेरुः-सूर्यः, गिरिः-कलविङ्कश्च । मीङ च हिंसायाम् , मेरु:-देवाद्रिः । अशौटि व्याप्तौ, अश्रु-नेत्रजलम् ॥ ८०६ ॥ रु-पूभ्यां कित् ॥ ८०७॥ आभ्यां किद् रुः प्रत्ययो भवति । रुक् शब्दे । रुरु:-मृगजातिः । पूग्श् पवने, पुरु:राजा ॥८०७ ॥ खनो लुक् च ॥ ८०८ ॥ खनूग अवदारणे, इत्यस्माद् रु: प्रत्ययो भवति, अन्त्यस्य च लुग् भवति । खरु:दर्पः क्रूरः, मूर्खः दृप्तः, गीतविशेषश्च ।। ८०८ ।। जनि-हनि-शद्यतस्त च ॥८०६॥ एभ्यो रुः प्रत्ययो भवति, तकारश्चान्तादेशो भवति । जनैचि प्रादुर्भावे, जत्रु:शरीरावयवः, मेधः. धर्मावसानं च। हनंक हिंसागत्योः हत्रः-हिंस्रः। शद्ल शातने, शत्र:रिपुः । बाहुलकात् तादेशविकल्पे शद्रुः-पुरुषः । ऋक् गतो, अत्रु:-क्षुद्रजन्तुः ।। ८०९ ॥ श्मनः शीडो डित् ।। ८१०॥ श्मन्पूर्वात् शीङ क् स्वप्ने, इत्यस्माद् डिद् रुः प्रत्ययो भवति । श्मश्रु-मुखलोमानि ॥१०॥ शिग्र-गेरु-नमेादयः ।। ८११॥ शिग्वादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते । शिंग्ट् निशाने, कित् गोऽन्तश्च । शिग्रुः सौभाञ्ज,-नकः हरितकविशेषश्च । गिरतेरेच्च, गेरुः-धातुः। नमेनपूर्वस्य मयतेर्वा एच्चान्तः, नमेरुः-देववृक्षः। आदिग्रहणादन्येऽपि ॥ ११ ॥ कटि-कुट्यतररुः ॥८१२॥ एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः, कटरु:-शकटम् । कुटत् कौटिल्ये, कुटरुः-पक्षिविशेषः, मर्कटः, वृक्षः, वर्धकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ, अररु:असुरः, आयुधं, मण्डलं च ।। ८१२ ॥ कर्करारुः ॥८१३॥ कर्के सौत्रादारुः प्रत्ययो भवति । कर्कारु:-क्षुद्रचिर्भटी ।। ८१३ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy