SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सूत्र-६८१-६९० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४३९ रजेः कित् ॥ ६८१॥ रञ्जीं रागे, इत्यस्मात् किद् अनिः प्रत्ययो भवति । रजनिः-रात्रिः ॥६८१॥ अरनिः ॥ ६८२॥ ऋक् गती, इत्यस्माद् अनिः प्रत्ययो भवति । अरनिः- बाहुमध्यम् शमः, उत्कनिष्ठश्च हस्तः ॥ ६८२॥ एघेरिनिः ।। ६८३ ॥ एघि वृद्धौ, इत्यस्माद् इनिः प्रत्ययो भवति । एधिनिः-मेदिनी ॥ ६८३ ।। शकेरुनिः॥६८४॥ शक्लृट् शक्ती, इत्यस्माद् उनिःप्रत्ययो भवति । शकुनिः-पक्षी ।। ६८४ ॥ अदेमेनिः ॥ ६८५॥ अदक् भक्षणे, इत्यस्माद् मनिः प्रत्ययो भवति । अनिः-पशूनां भक्षणद्रोणी, अग्निः, जयः, हस्ती, अश्वः, तालु च ।। ६८५ ।। .. दमेद मिदम् च ॥ ६८६ ।। . . .... दमूच् उपशमे, इत्यस्माद् दुभिः प्रत्ययो भवत्वस्य च दुमित्यादेशो भवति । दुन्दुभिः-देवतूर्यम् ।। ६८६ ॥ नी-सा-वृ-यु-श-बलि-दलिभ्यो मिः ॥ ६८७॥ एभ्यो मिः प्रत्ययो भवति । णींग प्रापणे, नेमिः-चक्रधारा। षोंच अन्तकर्मणि, सामि-अर्धवाचि अव्ययम् । वृग्ट् वरणे, वर्मिः-वल्मीककृमिः। युक् मिश्रणे, योमिःशकुनिः। शृश् हिंसायाम् , मिः-मृगः । वलि संवरणे, वल्मि:-इन्द्रः, समुद्रश्च । दल विशरणे, दल्मिः -आयुधम् , इन्द्रः, समुद्रः, शकः, विषं च ।। ६६७॥ अशो रश्वादिः ॥ ६८८॥ अशौटि व्याप्ती, इत्यस्माद् मिः प्रत्ययो भवति, रेफश्च घातोरादिर्भवति । रश्मिःप्रग्रहः, मयूखश्च ।। ६८८ ॥ स्रतरूच्चातः॥ ६८६ ।। आभ्यां मिः प्रत्ययो भवति, गुणे च कृतेऽकारस्योकारो भवति । सृगती, सूमिःस्थूणा । ऋक् गतौ, ऊमिः-तरङ्गः ।। ६८९ ।। कु-भूभ्यां कित् ॥ ६१०॥ आभ्यां किद् मिः प्रत्ययो भवति । डुकृम् करणे, कृमि:-क्षुद्रजन्तुजातिः । भू सत्तायाम् , भूमिः-वसुधा ।। ६६० ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy