SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५० ] स्वोपज्ञोणादिगणसूत्रविवरणम् । [सूत्र-५१-५७ पकारयोः फत्वं रश्चान्तः पूर्वस्य, फर्फरीकं-पल्लवं, पादुका, मर्दलिका च झीर्यतेद्वित्वं तृतीयाभावः पूर्वस्य रश्वान्तः, झर्झरोकः-देहः, झर्झरीका-वादित्रभाण्डम् । एवं-घस्ते, घर्घरीका-घण्टिका आदिग्रहणादन्येऽपि ॥ ५० ॥ मि-वमि-कटि-भल्लि-कुहेरुकः ॥ ५१ ॥ एभ्य उकः प्रत्ययो भवति । डुमिंग्ट प्रक्षेपणे, मयुक:-आतपः। बाहुलकात् "मिगमीनो०" [४-२-८ ] इति नात्वम् । टुवम् उद्गिरणे, वमुक:-जलदः । कटे वर्षा-ऽऽवरणयोः, कटुक:-रसविशेषः । भल्लि परिभाषण-हिंसादानेषु, भल्लुक:-ऋक्षः । कुहणि विस्मापने, कुहुकम्-आश्चर्यम् ॥५१॥ सं-विभ्यां कसेः॥ ५२ ॥ आभ्यां परस्मात् कसेरुकः प्रत्ययो भवति कस गती, संकसुकः-सुकुमारः, परापवाद. शोलः, श्राद्धाग्निश्च, संकसुकं-व्यक्ताव्यक्तं संकीणं च । विकसुक:-गुणवादी, परिश्रान्तश्च ।। ५२॥ क्रमेः कृम् च वा ॥ ५३॥ क्रमेरुकः प्रत्ययो भवति, अस्य च 'कृम' इत्यादेशो वा भवति । क्रम पादविक्षेपे, कृमुकः-बन्धनम् आदेशविधानबलाच्च न गुणः क्रमुकः पूगतरु ।। ५३ ।। कमि-तिमेोऽन्तश्च ॥ ५४॥ आभ्यामुकः प्रत्ययो भवति, दश्चान्तो भवति । कमुङ्कान्तौ, कन्दुक:- क्रीडनम् । तिमच आर्द्रभावे, तिन्दुकः-वृक्षः ॥ ५४ ।। मण्डेमड्डश्च ॥ ५५॥ मण्डै रुकः प्रत्ययो भवति मड्ड च आदेशो भवति । मडु भूषायाम् मड्डुक:वाद्यविशेषः॥ ५५ ॥ कण्यणेणित् ॥ ५६ ॥ आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे, काणुकः काकः, हिंस्रश्च, काणुकम् आणुकं च-अक्षिमलम् ।। ५६ ।। कञ्चुकांशुक--नंशुक-पाकुक-हिबुक-चिबुक-जम्बुक चुलुक-चूचुकोल्मुक भावुकपृथुकमधुकादयः ॥ ५७॥ एते किदुकप्रत्ययान्ता निपात्यन्ते कचि बन्धने अशौटि व्याप्तौ, नशौच अदर्शने, एषां स्वरान्नोऽन्तश्च कञ्चुकः-कूर्यासः, अंशुकं-वस्त्रम् नंशुको-रणरेणुः, प्रवासशीलः, चन्द्रः, प्रावरणं च । पचेः पाक् च पाकुक:-लघुपाची सूपः, सूपकारः अध्वर्युश्च । हिनोतिचिनोति जमतीनां वोऽन्तऽश्च, हिबुकं-लग्नाच्चतुर्थ स्थानम् , रसातलं, चिबुकं-मुखा एते
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy