SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३४६ ] स्वपज्ञोणादिगणसूत्रविवरणम्। [सूत्र-३१-३४ खड्गः, क्षुरश्च, छेदकः-परशुः । भिदृपी विदारणे, भिदकं-जलं, पिशुनश्च, भेदक-वज्रम् । पिट शब्दे च, पिटक:-क्षुद्रस्फोटकः, पेटकं-संघातः ।। ३० ।। कृषगुण-वृद्धी च वा ॥ ३१ ॥ कृषेरकः प्रत्ययो भवति, गुण-वृद्धी चास्य वा भवतः । कृषीत् विलेखने, कर्षकः, कृषकः-परशुः, कार्षकः, कृषकः-कुटुम्बी ।। ३१ ॥ नञः पुंसेः ॥ ३२ ॥ नत्रः परात् "पुंसण अभिमर्दने" इत्यस्मात् किदकः प्रत्ययो भवति । नपुंसकंतृतीया प्रकृतिः, नखादित्वात् “नत्रत्" (३-२-१२५) न भवति ॥ ३२ ॥ कीचक-पेचक-मेचक-मेनका-ऽर्भक-धमक-वधक-लघक-जहकैरकैडका-ऽश्मक लमक-क्षुल्लक-वटवकाऽऽढकाऽऽदयः ॥ ३३ ॥ एते कीचकादायः शब्दा 'अकप्रत्ययान्ता निपान्यन्ते । कचि बन्धने, अस्योपान्त्यस्येत्वं च, कोचकः-वंशविशेषः । डुपचीष् पाके, मचि कल्कने, मनिच् ज्ञाने, एषामुपान्त्यस्यत्वं च पेचकः-करिजघनभागः, मेचक:-वर्णः, मेनका-अप्सराः । अर्तेर्भश्चान्त:, अर्भक:बालः । मां शब्दाऽग्निसंयोगयोः, अस्य धमादेशश्च, धमक:-कीट:, कर्मारश्च, अन्यत्रापि धमादेशो दृश्यते, क्ते-धान्तः । हन्तेर्वधश्च, वधक:-हन्ता, व्याधिश्च, वधक-पद्मबीजम्, अन्यत्रापि दृश्यते, वृत्रं हन्ति अचि-वृत्रवधः-शक्रः, बधिता-निर्मोचकः, बध्यः, वधनम् । लघुङ गतौ, नलुक् च, लधक:-असमीक्ष्यकारी। जहाते रूपे अन्तलुक् च, जहक:-काल:, क्षुद्रश्च । ईरिक् गति-कम्पनयोः, ईडिक् स्तुतौ, अनयोर्गुणश्च, एरका-उदकतृणजातिः, एडका-अविजातिः । अशौटि व्याप्तौ, अस्य मोऽन्तः, अश्मका-जनपदः। रमि क्रीडायाम्, अस्य लमादेशः लमक:-ऋषिविशेषः । क्षुदृपी संपेषे, अस्य क्षुल्लादेशश्च, क्षुल्लकं-दभ्रम् , क्षुधं लातीति वा क्षुल्लः, क्षुल्ल एव क्षुल्लक इति वा । वट वेष्टने, अस्यावोऽन्तश्च, वटवक:-तृणपुजः । आङ पूर्वात् ढोकतेडिच्च, आढकंमानम् । आदिग्रहणाद् वृहत्तन्त्रात् , कला आपिबन्तीति-कलापकाः शास्त्राणि । कथण वाक्यप्रबन्धे, कथयतीति-कथकः-तोटकाख्यायिकादीनां वर्णयिता । एवम्-उपक चम्पक-फलहकादयोऽपि ।।३३।। शलि-बलि-पति-वृति-नभि-पटि-तटि-तडि-गडि-भन्दि-बन्दि-मन्दि-नमि-कु-दु पू-मनि-खजिभ्य आकः ॥ ३४ ॥ एभ्य आकः प्रत्ययो भवति । पल फल शल गतौ, शलि चलने च वा, शलाकाएषणी, पूरणरेखा, द्यूतोपकरणं, सूची च । बल प्राणन-धान्यावरोधयोः, बलाका-जल-चरी शकुनिः । पत्लु गतौ, पताका-वैजयन्ती। वृतूक वर्तने, वर्ताका-शकुनिजातिः।.णभच हिंसायाम्, नभाक:-चक्रवाकजातिः, तमः, काकश्च । पट गतौ, पटाका-वैजयन्ती, पक्षिजातिश्च । तट ऊच्छाये, तटाकं-सरः । तडण् आघाते, तडाक-तदेव । गड सेचने, गडाक:
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy