SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ पाद - ३, सूत्र - ९४-εC ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २९३ संपूर्वादि श्राङ्पूर्वात् सुनोतेश्च भावाऽकर्त्रीः स्त्रियां क्तिर्भवति, क्यपोऽपवादः । समिति:, आसुतिः । समाङोऽन्यत्र - इत्या, सुत्येति क्यबेव भवति ॥६३॥ साति-हेति-यूति- जूति-ज्ञशि-कीर्ति ।। ५. ३. १४ ॥ एते शब्दा भावाऽकर्त्रीः क्तिप्रत्ययान्ता निपात्यन्ते । सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते - सातिः । हिनोतेर्गुणे हन्तेवऽन्त्यस्वरादेरेत्वेहेतिः । यौतेर्जवतेश्च दीर्घत्वे-यूतिः, जूतिः । ज्ञपयतेज्ञप्तिः, कीर्तयतेःकीर्तिः, आभ्यां ण्यन्तलक्षणोऽनो न भवति । कीर्तनेत्यपि कश्चित् ।। ९४ ।। गा-पा-पची - भावे ।। ५, ३. १५ ॥ एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति । 'गा' इति सामान्येन ग्रहणम्, प्रगीतिः, संगीतिः | 'पा' इति गा-पचिसाहचर्यात् पिबतेर्ग्रहणम्, प्रपीतिः, संपीतिः । पक्तिः, प्रपक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । बाधकस्याङोऽपवादः ।। ६५ ।। न्या० स०- गापापचो- पिबतेर्ग्रहणमिति - पायतेस्तु लाक्षणिकत्वान्न ग्रहः । प्रपीतिरिति भावेऽनेन क्तिरेव आधारे तु स्थादिभ्यः कः, अपादाने तु 'उपसर्गादातः ' ५ -३ - ११० इत्यss । आयटिव्रज्यजः क्यप् - अस्य क्यपो न कृत्यसंज्ञा प्रकरणात्तत्र विहितस्यैव भवति । स्थो वा ॥ ५. ३. १६ ॥ तिष्ठतेर्भावेऽर्थे स्त्रियां क्तिर्वा भवति । प्रस्थितिः, उपस्थितिः । वावचनादङपिआस्था, व्यवस्था, संस्था | पूर्ववदङोऽपवादः ||६६।। आस्यटि - व्रज-यजः क्यपू ।। ५. ३.१७ ॥ एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययो भवति । प्रास्-आस्या । अट्-अट्या, "वृथाऽट्या खलु सा तस्याः " । व्रज्-व्रज्या । यज्-इज्या । ककारः कित्कार्यार्थः । पित्करणमुत्तरत्र तागमार्थम् ॥ ७॥ भृगो नाम्नि ॥ ५.३.१८ ॥ भृगः परो भावेऽर्थे स्त्रियां नाम्नि संज्ञायां क्यप् प्रत्ययो भवति । भरणं भृत्या | नाम्नीति किम् ? भृतिः । भाव- इत्येव ? भ्रियत इति भार्या वधूः ॥ ६८ ॥ समज निपन्निषद्-शी-सुग्-विदि- चरि-मनीणः ।। ५. ३. ११॥ योगविभागाद् भाव एवेति निवृत्तम् । एभ्यः परो नाम्नि भावाऽकर्त्रीः स्त्रियां क्यप् भवति ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy