SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-१७३-१७४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२४७ जषोऽतृः ।। ५. १. १७३ ॥ जीर्यते तार्थवृत्तेरतृप्रत्ययो भवति । जीर्यति स्म-जरन्, जरती । असरूपत्वावजीर्णः, जीर्णवान् । ऋकारो दीर्घत्वप्रतिषेधार्थः ।।१७३॥ क्त-क्तवतू ।। ५. १. १७४ ॥ धातोभू तेऽर्थे वर्तमानात क्त-क्तवतू प्रत्ययौ भवतः । क्रियते स्म-कृतः, करोति स्म-कृतवान् । प्रकृतः कटं देवदत्तः, अत्र समुदायस्याभूतत्वेऽपि कटकदेशे कटत्वोपचारात् तस्य च निर्वृत्तत्वाद् भूत एव धात्वर्थ इत्यादिकर्मण्यप्यनेनैव क्त-क्तवतू सिद्धौ ॥१७४। ____ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती पञ्चमस्याध्यायस्य प्रथमः पादः ॥१॥ अगणितपञ्चेषुबलः पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः श्रीकर्ण कर्ण इव जयति ॥१॥ इत्याचार्यश्री० सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहद्वृत्तेः पञ्चमाध्या- . यस्य न्यासतः प्रथमः पादः समाप्तः। ANMO छल 90000000000007
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy