SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८४ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद-४, सूत्र-४८-५१ ऋस्मिपूङञ्जशौकगधृप्रच्छः ।। ४. ४. ४८ ॥ पृथग्योगाद्वेति निवृत्तम् । एभ्यः परस्य सन प्रादिरिड्भवति । ऋ,-अरिरिषति, स्मि, सिस्मयिषते, पूङ्-पिपविषते. अनुबन्धनिर्देशात्पूगः पुपूषति, पुपूषते, अञ्ज-अजिजिषति, अशौ,-अशिशिषते । अश्नातेस्त्विडस्त्येव । कृ-चिकरिषति,-चिकरीषति, गृ-जिगरिषति, जिगरीषति। 'वृतो नवा-( ४-४-३५ ) इत्यादिना पक्षे दीर्घत्वम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घत्वं नेच्छन्ति । दृङ , आदिदरिषते, धृङ्-प्रादिधरिषते, प्रच्छपिपृच्छिषति । प्रच्छसहचरिताः कगध इत्येते तौदादिकाः, तेन कृणातेश्चिकीर्षति । चिकरिषति, चिकरीषति, गणातेः-जिगीर्षति, जिगरिषति जिगरीषति । धरतेर्दिधीर्षतीत्येव भवति । ऋस्मिपूधप्रच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् ॥४८॥ हनृतः स्यस्य ॥ ४. ४. ४१ ॥ हन्तेऋकारान्ताच्च धातोः परस्य स्यस्यादिरिड् भवति । हनिष्यति, अहनिष्यत्, हनिष्यन् , आहनिष्यते, आहनिष्यमाणः, करिष्यति, अकरिष्यत् , करिष्यन् , करिष्यमाण: स्वरिष्यति, अस्वरिष्यत् , स्वरिष्यन् स्वरतेः परत्वाद्विकल्पं बाधित्वा नित्यमिट् । तकारनिर्देशादर्तरेव ग्रहणं न भवति ॥४६॥ कृत-चूत-नृत-द-तृदोऽसिचः सादेर्वा ॥ ४. ४. ५० ॥ एभ्यः परस्य सिज्वजितस्य सकारादेः स्ताद्यशितः प्रत्ययस्यादिरिड्वा भवति । कृतत छेदने,-कृतैप वेष्टने वा, कर्व्यति, अकय॑त् , चिकृत्सति, कतिष्यति अतिष्यत् , चितिषति, चूत , चय॑ति, अचय॑त् , चिचुत्सति, चतिष्यति, अचतिष्यत् , चितिषति, नत-नय॑ति, अनत्य॑त् , निनत्सति, नतिष्यति, अनतिष्यत् , नितिषति, छुद्- छय॑ति, अच्छय॑त् , चिच्छृत्सति, छर्दिष्यति. अच्छदिष्यत् , चिच्छदिषति, तृद्-तय॑ति, अतय॑त्, तितृत्सति, तदिष्यति, अदिष्यत् , तितदिर्षात । सादेरिति किम् ? कतिता, चतिता, नतिता, छर्दिता, तदिता । असिच इति किम् ? अकर्तीत् , अचीत् , अनीत् , अच्छ>त् , अतर्दीत् । प्राप्ते विभाषा ।।५०।। गमोऽनात्मने । ४. ४. ५१ ॥ गमः परस्य सकारादेस्ताद्यशित आदिरिड् भवति प्रात्मनेपदं चेन्न भवति । गम इति आदेशस्यानादेशस्य च ग्रहणमविशेषात् । गमल. गमिष्यति । अगमिष्यत् । जिगमिषति जिगमिषिता। जिगमिषितुम् । संजिगमिषिता । संजिगमिषितुम् । संजिगमिषितव्यम् । इण, जिगमिषति ग्रामम् , जिगमिषुः, इक ,-अधिजिगमिषति मातुः अधिजिगमिषुः, इङ्अधिजिगमिषिता शास्त्रस्य, अधिजिगमिषुः, अधिजिगमिषितव्यम् , इङो नेच्छन्त्येके । तन्मते, अधिजिगांसिता, अधिजिगांसुः, अधिजिगांसितव्यमित्येव भवति । अनात्मने इति किम् ? गंस्यते ग्रामः, संगस्यते वत्सो मात्रा, गंस्यमानः, संगस्य
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy