SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-३९-४३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १८१ अन्यस्त्वद्यतन्यामास्कन्दिषमास्कन्समितीच्छति । बहुलम् एकेषां विकल्पः । पक्ता, पचिता, आस्कन्तव्यम् , आस्कन्दितव्यम् , पट्टा, पटिता। तदेवं व्यवस्थितविभाषाविज्ञानादागमशासनमनित्यमिति न्यायाच्च विचित्रमतयो वैयाकरणाः ॥३८।। न्या० स०-धूगौदि०-जुगुप्सतीति गोपायितुमिच्छति सन् , 'उपान्त्ये' ४-३-३४ इति कित्त्वं, जुगोपिषतीत्यत्र तु 'वौ व्यञ्जनादेः' ४-३-२५ इति वा कित्त्वम् । नाति–स्यतीति-स्वमते 'क्रमः' ४-४-५४ इति नित्यमिट् । एकेषां विकल्प इतिसर्वेषां धातूनामित्यर्थः । निष्कुषः॥ ४. ४. ३१ ॥ __ निनिस्संबद्धात्कुषः परस्य स्ताद्यशित आदिरिड्वा भवति । निष्कोष्टा, निष्कोषिता, निष्कोष्टुम् , निष्कोषितुम् , निष्कोष्टव्यम् , निष्कोषितव्यम् निष्पूर्वनियमात्केवलादन्यपूर्वाच्च नित्य एवेट । कोषिता, प्रकोषिता । ___ निनिस्संबद्धात्कुष इति किम् ? निर्गताः कोषितारोऽस्मानिष्कोषितृको देश इति नित्यमिट् , योगविभाग उत्तरार्थः ।।३।। न्या० स०-निष्कुषः-निष्पूर्वनियमादिति - निष्पूर्वो यस्मात्तस्य नियमः । क्तयोः ॥ ४. ४. ४०॥ निष्कुषः परयोः क्तयोरादिरिड्नित्यं भवति, पृथग्योगाद्वेति निवृत्तम् । निष्कुषितः, निष्कुषितवान् ॥४०।। जवश्वः क्वः॥४. ४. ४१ ॥ जवश्चिभ्यां परस्य क्त्वाप्रत्ययस्यादिरिड भवति । जरित्वा, जरीत्वा, वश्चित्वा । 'क्त्वा' (४-३-२६) इत्यनेनाकित्वान्न य्वत् , ज इति श्रेयादिकस्य ग्रहणम् । देवादिकस्य तु सानुबन्धस्य जीा। अस्यैवेच्छन्त्यन्ये । जृ इत्यस्य 'ऋवर्ण,यूटुंग: कितः' (४-४-५८) प्रतिषेधे वश्चेरौदित्त्वाद्विकल्पे प्राप्ते वचनम् ॥४१॥ ऊदितो वा ॥४. ४. ४२ ॥ ऊदितो धातोः परस्य क्त्वाप्रत्ययस्यादिरिड् वा भवति । दान्त्वा, दमित्वा, शान्त्वा, शमित्वा, तान्त्वा तमित्वा, धूत्वा, देवित्वा, स्यूत्वा, सेवित्वा । यमूसिध्यत्योरप्राप्तेऽन्येषां प्राप्त विभाषा ॥४२॥ तुधवसस्तेषाम् ॥ ४.४.४३ ॥ क्षुधवसिभ्यां परेषां तक्तवतुक्त्त्वामादिरिट् भवति । क्षुधितः, क्षुधितवान् , क्षुधित्वा, उषितः उषितवान् , उषित्वा । यङ्लुपि वावसितः, वावसितवान् , वावसिस्वा ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy