SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-१८-२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१७५ परोक्षायां नवा ॥ ४. ४. १८ ॥ परोक्षायां परतोऽर्घस्लादेशो वा भवति । जघास, जक्षतुः, जक्षुः, आद, पादतुः, आदुः। घस्यदिभ्यामेव सिद्धे विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् , तेन घस्ता घस्मर इत्यादावेव घसेः प्रयोगो भवति ॥१८।। वेवय ॥ ४. ४. ११ ॥ वेगो धातोः परोक्षायां वयित्ययमादेशो वा भवति । उवाय, ऊयतुः, ऊयु , ववौ, ववतुः, ववुः ॥१६॥ न्या० स०-वेर्वय-ऊयुरिति-'न वयो य्' ४-१-७३ इत्यनेन यस्य न यत् । ववाविति-'वेरयः' ४-१-७४ इति न। वरिति-'अविति वा' ४-१ ७५ इति न । वृविकल्पात् । ः शदपः॥ ४. ४. २०॥ शृदृप्रः इत्येतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा भवति । विशशार, विशश्रतुः, विवव्रतुः निपप्रतुः । क्वसौ-विशश्वान् , विदवान् , निपपृवान् । पक्षे-विशशार, विशशरतुः विददरतुः, निपपरतुः, विशिशोर्वान् , विदिदीर्वान् , निपुपूर्वान् ॥२०॥ न्या० स०-ऋः श-विशशारेति-ऋकारेकृतेऽपि णवीदृशमेव रूपं भवतीति निर्णयार्थं णवि दशितम् । हनो वध आशिष्यत्रौ ॥ ४. ४. २१ ॥ परोक्षानिवृत्ती वेति निवृत्तम् , आशीविषये हन्तेर्वध इत्यकारान्तादेशो भवति 'अनौं' निविषये तु न भवति । __वध्यात , वध्यास्ताम् , वध्यासुः, आवधिषीष्ट, प्रावधिषीयास्ताम् , आवधिषीरन् । स्थानिवद्भावेनानुस्वारेत्त्वेऽपि अनेकस्वरत्वादिप्रतिषेधो न भवति । अाविति किम् ? घानिषीष्ट ॥२१॥ न्या० स०-हनो व०-आशीविषये इति-अत्र विषयविज्ञानात् पूर्वमेवादेशे वध्यादित्यादौ 'अतः' ४-३-८२ इत्यकारलोपः सिद्धः, अन्यथा तत्रापि विहितव्याख्यानात् स न स्यात् । आवधिषीष्टेत्यादौ चेट सिद्धः, अन्यथा 'एकस्व गदनुस्वारेतः' ४-४-५६ इत्यत्र विहितव्याख्यानात् तेन निषेधः स्यात् । अद्यतन्यां वा वात्मने ॥ ४. ४. २२ ॥ अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति आत्मनेपदे त्वस्या वा भवति । अवधीत , अवषिष्टाम् , अवधिषुः। अलोपस्य स्थानिवद्भावेन 'व्यञ्जनादेर्योपान्त्यस्यातः'
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy