SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-१८-२१] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१४५ द्विद्भवति । कुटिता, कुटितुम् , कुटितव्यम् , कुटित्वा, गुता, गुतुम् , नुविता, नुषितुम् , धुविता, धुवितुम् , कुङ्कङत् शब्दे-कुता, कुतुम् , कुविता, कुवितुम् । न्यनुवीत् न्यधुवीदित्यत्र ङित्त्वात् 'सिचि परस्मै समानस्याङिति' (४-३ ४४) इत्यनेन वृद्धिरपि न भवति । प्रणिदिति किम् ? उदकोटि,-उत्कोटः, उस्कोटयति, उच्चुकोट, तृणकोटः, उत्कोटकः। कुटादेरिति किम् ? लेखनीयम् । के चिल्लिखिमपि कुटादौ पठन्ति । अपरे तु कडस्फरस्फलान् कुटादौ पठित्वा पाठसामर्थ्यात् णिति वृद्धिनिषेधमिच्छन्ति-कडकः, स्फरकः, स्फलकः ॥ १७ ॥ न्या० स०-कुटादे०-ङिद्वद्भवतीति-प्रत्यासत्तेायात् यत्कार्य कुटादेङित्द्वारा प्राप्नोति तस्मिन्नेव कार्ये ङित्वं न आत्मनेपदादी, तेन चुकुटिषतीत्यादौ सन्नन्तस्य ङित्त्वा. दात्मनेपदं न भवति। विजेरिट् ॥ ४. ३. १८ ॥ विजेरिट डिद्वद्भवति । उद्विजिता, उद्विजितुम् , उद्विजितव्यम् , उद्विजिष्यते । इडिति किम् ? उद्वेजनम् , उद्वेजयति ।। १८ ॥ न्या० स० विजेरि०-औविजेति ओविजप उभयोग्रहणं, विजुकी इत्यस्यापि च थवि सेट्त्वात् प्राप्तं परमऽदाद्यनदाद्योरनदादेरेव ग्रहणमिति तस्य न भवति । उद्विजितेति-उद्वेजिता वृष्टिमिराश्रयन्त इति तु णिगन्तात् क्ते भविष्यति । वोणोः॥ ४. ३.११ ॥ ऊर्णोतेरिड्वा विद्भवति । प्रोणुविता, प्रोर्णविता, प्रोणु वितुम् , प्रोर्णवितुम् , प्रो वितुम् प्रोर्ण विष्यति, प्रोणविष्यति । इडित्येव,-प्रोर्णवनम् , प्रोर्णवनीयम् ॥ १९ ॥ शिदवित् ॥ ४. ३. २० ॥ धातोः परो विद्वजितः शित्प्रत्ययो किवद्भवति । इतः,-सुतः, जागृतः, वित्तः, अधीते, संवित्ते, दीव्यति, सुनुतः, तुदति, क्रोणाति, अधीयन् सिद्धान्तम् , अधीयानः, विदन् , संविदानः, जिनाति, विध्यति, गृह्वाति, वृश्चति, हतः, नन्ति, शंशान्तः, तन्तान्तः । प्रविदिति किम् ? एति, जुहोति, जयति, हन्ति । शिदिति किम् ? चेषीष्ट, वेत्ता। कथं च्यवन्ते प्लवन्ते ? अन्तरङ्गत्वाद्गुणे कृते शवो लोपात् , स्थानिवद्धावाद्वा ॥२०॥ इन्ध्यसंयोगात्परोक्षा किद्धत् ॥ ४. ३. २१ ॥ इन्धेरसंयोगान्ताच्च धातोः परा अवित्परोक्षा किवद्भवति । समीधे, समीधाते, समीधिरे, निन्यतुः, निन्युः, विभिदतुः, बिभिदुः, ईजतुः, ईजुः, ऊचतुः, ऊचुः, सुषुपतुः, सुषुपुः, जजागरतुः, जजागरुः । इन्ध्यसंयोगादिति किम् ? सत्र से, वध्वंसे । परोक्षेति किम् ? इन्धिता, नेता । अविदित्येव,-निनय, निनयिथ, इयाज, इयजिथ ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy