SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ३२.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ २६ आहोस्वित्, अहह, नहवै, नौ, नवा, अन्यत्, अन्यत्र, शव, शप्, अथकिम्, विषु, पट्, पशु, खलु, यदिनाम, यदुत, प्रत्युत, यदा, जातु यदि, यथाकथाच, यथा, तथा, पुद्, अथ, पुरा, यावत्, तावत्, दिष्ट्या, मर्या, आम, नाम, स्म, इतिह, सह, अमा, समम्, सत्रा, साकम्, सार्धम्, ईम्, सीम्, कीम्, आम्, आस्, इति, अव, अड, अट, बाह्या, अनुषक् खोस्, अ, आ, इ, ई, उ, 5 ऊ, ऋ, ऋ, लृ, लृ, ए, ऐ, ओ, औ, प्र, परा, अप, सम्, अनु, अव, निस्, दुस् - एतौ रान्तावपि, आङ्, नि, वि, प्रति, परि, उप, अधि, अपि, सु, उद् अति, अभि इति चादयः । बहुवचनमाकृतिगणार्थम् ।। ३१ ।। वाचक न्या० स० - चादय - ० अनुकार्यादाविति प्रादिशब्दादत्युच्चैसावित्यत्र स्यातिशब्दस्य, चिनोतीति 'चः ' इत्येवं क्रियाप्रधानस्य च चशब्दस्य नाव्ययसज्ञेति 10 ।। ३१ ।। अधप्तस्वाद्या शसः ॥ १. १. ३२ ॥ क्व, कदा, धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययसंज्ञं भवति । देवा अर्जुनतोऽभवन्, अत्र षष्ठ्यन्ताद् “व्याश्रये तसुः " [ ७. २. ८१.] ततः; अत्र पित्तस्, तत्र, इह, एतर्हि, 15 अधुना, परारि, ऐषमः, कहि, यथा, कथम्, पञ्चधा, द्वधा, पञ्चकृत्वः, द्विः, सकृत्, बहुधा, प्राक्, दक्षिणतः, इदानीम्, सद्यः, परेद्यवि, पूर्वेद्युः, पश्चात्, पुरः, पुरस्तात्, उपरि, उपरिष्टात्, दक्षिणा, दक्षिणाहि, दक्षिणेन । द्वितीया करोति क्षेत्रम् । शुक्लीकरोति । अग्निसात् संपद्यते 120 देवत्रा करोति । बहुशः । प्रधरिणति किम् ? पथि धानि, संशयत्र धानि । आस इति किम् ? पचतिरूपम् ।। ३२ ।। उभयद्युः, परुत्, ऐकध्यम्, द्वैधम्, न्या० स० - अधरण ० - तस्वादयः प्रत्ययाः, ते च प्रकृत्यविनाभाविन इति तैः प्रकृतिरनुमीयते तस्याचं ते विशेषणत्वेनाऽऽश्रीयन्ते, ततः, “विशेषणमन्त:" [ ७. ४. ११३.] इति तदन्तविज्ञानं भवतीत्याह - तदन्तमिति । किश्च प्रत्ययस्यैवाव्ययत्वे अर्जुनत इत्यादौ25 `प्रत्ययमात्रादव्ययादर्थवत्त्वेन नामत्वे स्याद्युत्पत्तौ “प्रत्ययः प्रकृत्यादेः ” [ ७. ४. ११५. ] इति वचनात् प्रत्ययमात्रस्यैव प्रकृतित्वेन तदन्तत्वे पूर्वस्य च "नाम सिद०" [ १.१.३१. ]
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy