SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५७० ] बृहद्द्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० ५२. ] [ २.४.५० ] इति सूत्रे सपत्नीति समुदायनिपातनात्, अत एव सपत्नीभार्य इत्यत्रापि न भवति, सपत्नस्यायं सापत्न इति वा भविष्यति । तद्धितस्वर इति विषयसप्तम्याश्रयणं किम् ? पट्ट्ट्याः भावः-पाटवम्, अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लघ्वादित्वात् 'य्वृवरर्णाल्लघ्वादे:' [ ७. १. ६६.] इत्यण् भवति । परसप्तमीसमाश्रयणे तु पट्वीशब्दस्य लघ्वादित्वाभावात्तत्तोऽण् s न स्यादिति । यस्वर इति किम् ? पट्ट्ट्या आगतम् पट्वीरूप्यम् पट्वीमयम् ।। ५१ ।। न्या० स० -- जातिश्च रिग० । पटयतीति णिजि पुंवद्भावे 'नामिनोऽक लिहले ः ' [ ४. ३. ५१. ] इति वृद्धौ अन्त्यस्वरादिलोपे । यद्यत्र वृद्धिमकृत्वैव उकारस्यैव लोपं विदध्यात् ततोऽपीपटदित्यादौ समानलोपित्वादित्वं न स्यात् । ऐश्यमिति 'वर्णदृढादिभ्यः ' 10 [ ७. १.५६ ] ट्यण् । औशिज्य इति वशक्० वष्टि न्यायं वशे: कित् इज् 'वशेरयङि' [ ४. १. ८३] य्वृत् उशिजोऽपत्यं 'पुरुषमगध' [ ६. १. ११६. ] इत्यण 'द्रेरञ' [ ६. १. १२३. ] लोपः उशिजि साधुः । गार्ग्य इत्यादि 'वृद्धस्त्रियाः क्षेपे णेकरण ' [ ६. १. ८७. ] ततः पुंवत्त्वे ' तद्धितयस्वरेऽनादि' [ २.४.६२. ] इति यलोपः । पुंवद्भावस्यानित्यत्वादिति गर्गादित्वाद् यत्रि पुंवद्भावे तु 'नोऽपदस्य' [ ७. ४. ६१. ]15 इत्यन्त्यस्वरादिलोपे कौण्डय इति स्यात् । अत एव चेति श्रनित्यत्वादेवेत्यर्थः, मनोर्भार्या 'मनोरौ च वा' [ २.४. ६१. ] ङी ऐश्व । मनाय्या अपत्यं 'गर्गादेर्यञ्' [ ६.१.४२. ] मानाय्यः । सपत्न्या अपत्यं 'शिवादेरण' [ ६. १. ६०. ] सापन्नः । ननु मनायीशब्दस्य गर्गादिपाठात् स्वयमेव न भविष्यति । यथा यौवतमित्यत्र भिक्षादिपाठात् स्त्रीलिङ्गस्य युवतिशब्दस्य पुंवद्भावो न भवति एवमत्राऽपि ? उच्यते, गर्गादिगणेऽणे- 20 प्राप्तावस्य पाठ इति तत्राप्युक्तं ततश्च पुंवद्भावः प्राप्नोति स मा भूदिति कौण्डिन्यनिर्देशात् पुंवद्भावो न भवतीत्युक्तम् । सपत्नस्यायमिति सपत्नशब्दश्च सपत्न्यास्तुल्यः ‘अः सपत्न्याः' [ ७. १. ११० ] ण प्रणादिको वा । पाटवमिति अत्र ह्यविषये पुंवद्भावस्ततोऽ ।। ३. २. ५१ ।। एयेनायी ॥। ३. २. ५२ ।। अग्नाय्या तद्धिते प्रत्यये परे अग्नाय्येव परतः स्त्री पुंवद्भवति । अपत्यम् आग्नेयः, अग्नायी देवताऽस्य प्राग्नेयः, -स्थालीपाकः । पूर्वेण सिद्धे नियमार्थं वचनम् - तेन श्यैनेयः, रौहिणेयः - अत्र पूर्वेणापि पुंवद्भावो न भवति ।। ५२ ।। 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy