SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० १२५ - १२६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१५ गार्ग्यगर्गाविति अत्र लघ्वक्षराद्यभावात् पूर्व्वनिपातानियमः । यदा तु गर्गस्यार्च्यत्वविवक्षा तदा तस्य पूर्वनिपातः । भागवितीत्यत्र भागेन वित्तस्तस्यापत्यमत इञि भागवित्तिः । तस्य सौवीरवृद्धस्यापत्यं युवा गहित इति 'भागवित्तिताणबिन्दवः' [ ६. १. १०५. ] इति इकरण ततो द्वद्व: ।। ३. १. १२४ ।। स्त्री पुं वच्च ॥ ३. १. १२५ ।। वृद्धस्त्रीवाची शब्दो युववाचिना सहोक्तावेकः शिष्यते पुंवत् पुंलिङ्गा चेयं भवति, स्त्र्यर्थः पुमर्थो भवतीत्यर्थः, तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च गाग्यौं, वात्सी च वात्स्यायनश्च वात्स्यौ, दाक्षी च दाक्षायणश्च दाक्षी । गार्गी च गार्ग्यायणौ च गर्गाः, -अत्र पुंवद्भावात् ङीनिवृत्तौ यत्रो लुप्, गर्गानिति 'शसोऽता सश्च नः पुंसि' [ १. ४. ४६ ] इति नत्वं च । इमौ गार्ग्यावित्यनु-10 प्रयोगस्यापि पुंस्त्वम् ।। १२५ ।। 5 न्या० स०-- स्त्री पुं वच्च० । नन्वत्र पुंवद्ग्रहणं किमर्थं, स्त्रीत्येवोच्यतां ततश्व स्त्रीवाचिनो युववाचिना पुंसा एकशेषे स्त्रीपु नपुंसकानामित्येव पुंस्त्वं भविष्यति । न च वाच्यं युववाचिनो यदा स्त्रीत्वं तदा किं भविष्यतीति । अस्त्री युवेति भणनात् स्त्रीवाचिनो युवत्वसंज्ञाया अभावात् नापि युववाचिनो नपुंसकत्वं वाच्यं । श्रापत्यतद्धितस्य 15 स्त्रीपुंस्त्वस्यैवोक्तत्वात् ततः पु ंस्त्वस्य सिद्धत्वात् पुंवत्ग्रहणमतिरिच्यते ? न, स्त्रीपुन्नपुंसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्त्तनात्तेन प्रायिकत्वात् नियमार्थं वचनम् । किं च ग्ररुणाचार्येण अपत्यप्रत्ययान्तानामाश्रयलिङ्गत्वमुक्तं ततश्च गार्गीच गार्ग्यायणं चेत्यपि कृते तन्मतेऽपि पुंस्त्वं यथा स्यात् । स्त्र्यर्थः पुमर्थो भवतीति स्त्रीलक्षणोऽर्थो यस्य शब्दस्य स पुमर्थः । यद्वा शब्दस्येति वृत्तावध्याहर्त्तव्यं तस्य संबन्धी 20 स्त्रीलक्षणोऽर्थः पुमर्थः । श्रर्थग्रहणाच्च विशेषणानामपि पुंस्त्वं सिद्ध शब्दस्यैव पुंस्त्वे विशेषणानां न स्यात् । गार्ग्यावित्यत्र पुंवद्भावेनानुप्रयोगे विशेषः, शोभनौ गाग्यौं ।। ३. १. १२५ ।। पुरुषः स्त्रिया ॥। ३. १. १२६ ।। पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः, स्त्रीवाचिना शब्देन सहोक्तौ 25 पुरुषवाची शब्द एकः शिष्यते, तन्मात्रभेदे स्त्रीपुरुषमात्रभेदश्च ेद्भवति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ, कुक्कुटश्च कुक्कुटी च कुक्कुटौ, मयूरश्च मयूरी च मयूरौ, कारकश्च कारिका च कारकौ, गोमांश्च गोमती च गोमन्तौ - पटुश्च
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy