SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३८० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० ४०-४२.] 10 विद्यमानपूर्वपदादित्येव-सहनासिका, अनासिका, विद्यमाननासिका; सोदरा, । अनुदरा; विद्यमानोदरा; इत्यादि । नियमः किम् ? पृथुजघना, सुललाटा, दृढहृदयेत्यादौ बहुस्वराद् न भवति; कल्याणगुल्फा, सुपार्धा इत्यादौ संयोगोपान्त्यान्न भवति । अङ्ग-गात्र-कण्ठेभ्यो डीप्रत्ययं नेच्छन्त्यन्ये । केचित् तु दीर्घजिह्वशब्दादपीच्छन्ति-दीर्घजिह वी, दीर्घजिह्वा कन्येति ।। ३६ ॥ न्या० स०-नासिको। सहनासिकेति-सहस्य सो विकल्पेन भवतीत्यत्र न । तुङ्गनासिकोति-"तुजु वलने च" इत्यस्य घत्रि उद्गादित्वाद् गे-तुङ्गा। समदन्तीतिसमशब्दोऽजन्तः । कल्याणगुल्फेति-"गल अदने" "कलि-गलेरस्योच्च" [ उणा० ३१५.] इति फे-गुल्फः, कल्याणी गुल्फावस्याः ।। २. ४. ३६ ।। नरख-मुखादनाम्नि ॥ २. ४. ४० ॥ असह-नञ्-विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां नख-मुखशब्दाभ्यां स्त्रियां डी; भवति, अनाम्नि-असंज्ञायामेव । शूर्पनखी, शूर्पनखा; अतिनखी, अतिनखा; चन्द्रमुखी, चन्द्रमुखा; अतिमुखी, अतिमुखा । अनाम्नीति किम् ? शूर्पणखा, व्याघ्रणखा, वज्रणखा, गौरमुखा, श्लक्ष्णमुखा, कालमुखा; संज्ञाशब्दा एते ।। ४० ।। 15 न्या० स०--नखमु० । संज्ञाशब्दा एते इति-न तु यौगिका इत्यर्थः ॥२.४.४०॥ पुच्छात् ॥ २. ४. ४१ ॥ असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा भवति । दीर्घपुच्छी, दीर्घपुच्छा; अतिपुच्छी, अतिपुच्छा। असह-नञ्-विद्यमानपूर्वपदादित्येव-सपुच्छा, अपुच्छा, विद्यमानपुच्छा ।। ४१ ॥ 20 न्या० स०-पुच्छात् । नासिकादिनियमानिवृत्तौ वचनम् । यद्येवं नासिकादिसूत्र एव कुतो न पठ्यते ? किमर्थं पृथुगुद्दिश्यत इति, उच्यते-पुच्छादित्यस्यैवोत्तरत्रानुवृत्त्यर्थम् ॥ २.४. ४१ ।। कबर-मणि-विष-शरादेः ॥ २. ४. ४२ ॥ कबरादिपूर्वात् पुच्छात् स्त्रियां नित्यं ङीर्भवति, पुनर्विधानं नित्यार्थम् ।25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy