SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६७ इति कुरुद्वारोऽण् । आपच्चिकीति - प्रपदं चिन्वन्ति परेषां "क्वचिड्डः” [उरणा० १६८.] प्रापच्चाः पुरुषास्ते अस्य सन्ति “अतोऽनेक० " [ ७. २. ६. ] इति इकः । आ समन्तात् पिच्चयति शत्रून् “कुशिक ०" [ उणा० ४५. ] इति वा साधुः । अपच्चि - कस्यापत्यं "दुनादि ० " [६. १. ११८ ] इति ञ्यः, शकादित्वाल्लुप् । दोटीति-दोटस्यापत्यं “पुरमगध०” [ ६. १. ११६. ] इत्यण् "द्व ेरञणोऽप्राच्य०" [ ६. १. १२३. ] इति 5 लुप् । नाटी प्रोषधिः । मूलाटी प्रोषधिः । पाटेति गरिणतम् । सुपाटेति-छेदपाटी । पेटी समूहः । फाण्टशी प्रोषधिः । धातकी वृक्षविशेषः । तर्करी प्रोषधिः । शर्कारी वृ० वि० । लवणी प्रो० । कदरीकदल्यौ - वृक्षौ । गुडूची प्रो० । बाकुची " कूर्च ० ' [ उणा० ११३. ] इति साधुः । बावची | नाची - माच्यौ श्रोषध्यौ । कुम्भी आधार: शाकविशेषश्च । कुसुम्भी प्रो० । पूषी प्रो० यवागूविशेषो वा । मेषी प्रो० । सूषी 10 शाकवि० । मूषी - मूषिका करीरी दन्तमूलम् । वल्लकी वीणा । मल्लकी विचिकिलः । मालकी प्रोषधिः, ग्रामान्तराटवी च । मेथी वाली शकटन्यासे । “मुरलोरल ०" [ उणा० ४७४.] इति पिष्पलः । कोषातक इति केचित् । कोषं कोशं चातति रणके । शमी शिवा वृक्षश्च । सुषवी शाकभेदः कृष्णजीरकं कारवेल्लः कपिकच्छूव । सुसवीति पाठ इति केचित् । शोभनः सवोऽस्याः । शृङ्गी विषं कारवेल्लच । भृङ्गी प्रो० । बर्बरी 15 ओ०, कुञ्चितकेशा च । पाण्डी प्रो० । लोहाण्डेति - लोहमिवाण्डं यस्या लोहाण्डी नाम शकुनिः, प्रोषधिश्व | rorust श्रो० । मण्डरी प्रो० । मण्डली प्रो० समुदायश्च । पूपी सूपी सूर्पी प्रोषध्यः | सूर्मी लोहमयी प्रतिमा । पिठरी स्थाली । ऊर्दी विमानविशेषः । गूद्द क्रीडा । सूद्द प्र० । [ पा० ४. सू० १६. ] " " काकणेति - काकान् नयतीति "क्वचिड्ड: " [ उणा० १६८. ] “पृषोदर ० " 20 [ ३. २. १५५. ] इति णत्वम् । द्रोणी जलक्षेपणी कुण्डिका । अरीहणी प्रो० । उकणी प्रो० क्षुद्रजन्तुश्च । वृसी तालव्योपान्त्योऽपि । प्राङ सम्- ददाते: “उपसर्ग ०” [ ५. ३. ११० ] इति डे - श्रासन्दः । लिन्दी संनिपातहन्त्री प्रोषधिः । कन्दली प्ररोहः । सलन्दी देही प्रोषध्यौ । मञ्जः सौत्रात् मञ्जरी । अलजी प्रो० । गण्डाज्जायते इति " पृषोदर० ” [३. २. १५५ ] इति गण्डजी प्रो० । विजयन्तस्येयं वैजयन्ती । शालूकी 25 ओ० । उपरि तस्यतीति गणपाठादेरत्वम् - उपरतसी प्रो० । छेदी प्रो० । प्रत्यवरोहतीत्येवंशीला क्रियाशब्दः प्रत्यवरोहिणी । ननु तथापि पृथिवीशब्दस्याग्रहायणीशब्दस्य च स्वतः स्त्रीत्वात् " परतः स्त्री० " [ ३. २.४६ ] इति पुंवद्भावो न भविष्यति किमर्थमनयोस्तथा पाठः, उच्यते - नहि सप्रत्ययपाठस्य पुंवद्भाव एव प्रयोजनं किन्तु तद्धितलोपे लुगभावोऽपि तत्र क्वचिद्वयं यथासंभवमूहनीयम् । श्रनड्वाहीभार्य इति - 30 अनड्वाही शब्दो व्यक्तौ प्रवर्तितः, जातिवाचित्वे तु "स्वाङ्गान्ङी० " [ ३. २. ५६. ] इत्यनेन पु ंवन्निषेधः सिद्धः । प्राङपूर्वस्य “ईहि चेष्टायाम्" इत्यस्य हते इति वाक्ये “मन्यादिभ्यः किः” इति कौ - एहि, एवं पर्येहते पर्येहिः । चरी गूढपुरुषी । गरी भक्षिका । तरी तरित्री स्त्री । गाही अवगाहिका । सूदी सूपकारिणी । अराल इति
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy