SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ८६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३४५ प्रत्ययाः प्रयोजयन्ति । स्वरादिति किम् ? प्रभुग्नः, प्रभुग्नवान् । अदुरित्येवदुर्यानः पन्थाः। कृतीत्येव-प्रवापेन । अलचटतवर्गशसान्तर इत्येवप्रक्लृप्यमानम्, परिक्लृप्यमानम्; प्रेण्वनम्, प्रेन्वनम्; प्रदानम्, प्रधानम् ।। ८५ ॥ न्या० स०--स्वरात् । *गतिकारक०% इति न्यायात् "रषवर्णा०" [२. ३. 5 ६३.] इति सिद्धमेव, किन्तु प्रयायिणौ परियायिणावित्यत्र "वोत्तर०" [२. ३. ७५. ] इति वा णत्वं स्यात् तन्निवृत्त्यर्थमिदमारभ्यते । कृद्विषयस्येति-कृतीति विषयसप्तमीयं, न निमित्तसप्तमी, तस्यां हि स्वरात् परस्य धातोर्नस्य कृति निमित्ते णत्वमिति सूत्रार्थः स्यात्, न चैतत्, असंभवात्, नहि ख्यादीनां कृति निमित्तभूते स्वरात् परो धातुनकारोऽस्ति, येन प्राप्तौ प्रतिषधोऽर्थवान् स्यादिति स्वरादिति कृत्रकारस्य विशेषणम्, न “अदुरुप-10 सर्गान्तर०" [ २. ३. ७७. ] इत्यस्य, धातोर्वा, "देशेऽन्तरो यम-हनः" [ २. ३. ६१. ]" इति प्रतिषेधाद् अनेन हि प्रातस्य स प्रतिषेधः। न चान्तःशब्दो धातुर्वा स्वरान्तो येन प्रतिषेधोऽर्थवान् स्यादिति, क्विञ्चोपसर्गविशेषणे प्रभुग्न इत्यत्रापि स्यात। कृदविशेषणमपि न, तस्मिन्नपि कृते कृतो यः स्वरस्ततः परस्य नकारस्येति स्थिते प्रयाणीयमित्यादौ प्राप्तिः, प्रहीण इत्यादौ न स्यादिति । प्रक्लप्यमानमिति-वर्णकदेशस्य वर्ण-15 ग्रहणेन ग्रहणात् समुदायव्यापारे चावयवस्य लकारस्याप्युच्चारणमित्यलचटेति प्रवर्तत एव, यत लकारस्य मध्येऽर्धमात्रो लकारोऽग्रे, पश्चाच्च तुरीयः स्वरभागोऽस्ति ॥२. ३.८५॥ नाम्यादेरेव ने ॥ २. ३. ८६ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्य नागमे सति नाम्यादेरेव20 धातोः परस्य स्वरादुत्तरस्य कृद्विषयस्य नकारस्य णो भवति । प्रेङ्करणम्, प्रेङ्गणम्, प्रेङ्खमाणः, प्रेङ्गमाणः; अत्र शानः, प्रेङ्खिणौ, प्रेङ्गिणौ; अप्रेङ्खणिः, अप्रेङ्गणिः; प्रेङ्खणीयम्, प्रेङ्गणीयम् । नाम्यादेरिति किम् ? प्रमङ्गनम्, प्रकम्पनम् । एवकार इष्टावधारणार्थः, न एव सति नाम्यादेरिति हि नियमे इह णो न स्यात्-प्रेहणम्, प्रोहणम् ; पूर्वेण सिद्धे नियमार्थं वचनम् । 25 नग्रहणं नागमादेशोपलक्षणार्थम् । नकारस्य व्यवधाने हि प्राप्तिरेव नास्तिप्रेण्वनम् । व्यञ्जनान्तादेवायं नियमः, ण्यन्तात् तु “णेर्वा" [२. ३. ८८.] । इति परत्वात् विकल्प एव-प्रमङ्गणा, प्रमङ्गना ।। ८६ ।। न्या० स०--नाम्यादेरे०। प्रेसरणमित्यादौ "कवर्गक०" [ २. ३. ७६. ] इति
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy