SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ७६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३४१ नेमा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग-याति वाति-द्राति-प्साति-स्यति-हन्ति-देग्धौ ॥ २. ३. ७९ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्योपसर्गस्य नेर्नकारस्य माङादिषु धातुषु परेषु णो भवति । ङकारोपलक्षितो मा माङ्, तेन माङ्मेङोग्रहणम्, न माति-मीनाति-मिनोतीनाम् । प्रणिमिमीते, परिणिमिमीते; 5 प्रणिमयते, परिणिमयते । ङकारनिर्देशश्च नानुबन्धार्थः, किन्तु मात्यादिनिवृत्त्यर्थः, तेन यङ्लुप्यप्युदाहरिष्यते । दा इति संज्ञापरिग्रहात् ददाति-दयतियच्छति-द्यति-दधाति-धयतीनां ग्रहणम्-प्ररिणददाति, परिणिददाति; प्रणिदयते, परिणिदयते; प्रणियच्छति, परिणियच्छति ; प्रणिद्यति, परिणिद्यति ; प्रणिदधाति, परिणिदधाति; प्रणिधयति, परिणिधयति; पत-प्रणिपतति,10 परिणिपतति; पद-प्रणिपद्यते परिणिपद्यते; नद-प्रणिनदति, परिणिनदति; गद-प्रणिगदति, परिणिगदति; वपी-प्रणिवपति, परिणिवपति; वहीप्रणिवहति, परिणिवहति; शम्-प्रणिशाम्यति; परिणिशाम्यति; चिग्प्रणिचिनोति, परिणिचिनोति; याति-प्रणियाति, परिणियाति; वातिप्रणिवाति, परिणिवाति; द्राति-प्रणिद्राति, परिणिद्राति; प्साति-प्रणिप्साति,15 परिणिप्साति; स्थति-प्रणिस्यति, परिणिस्यति; हन्ति-प्रणिहन्ति, परिणिहन्ति; देग्धि-प्रणिदेग्धि, परिणिदेग्धि; तृचि-प्रणिमाता, प्रणिदातेत्यादि; अन्तरः खल्वपि-अन्तरिणमिमीते, अन्तरिणदेग्धि । अडागमस्य धात्ववयवत्वेन व्यवधायकत्वाभावात् प्रण्यमिमीतेत्यादावपि भवति, प्रण्यास्यतीत्यादौ तु प्राङा व्यवधानेऽपि प्रतिषेधाभावाद् भवति 120 अदुरित्येव-दुनिमाता। उपसर्गान्तर इत्येव-प्रातर्निमिमीते । वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लुप्निवृत्त्यर्थः, तेन 'प्रनिवाबपीति' इत्यादौ न भवति, पूर्वेषु तु भवति-प्रणिमामाति, प्रणिमामेतीत्यादि । ङ्मादिष्विति किम् ? प्रनिमाति, प्रनिमीनाति; प्रनिमिनोति, प्रनिदायन्ते व्रीहयः; प्रनिदायन्ते पात्राणि ।। ७६ ।। 25 न्या० स०--नेईमादा। न मातीत्यादि-ननु मिनोतिमीनात्योर्मारूपाभावाद्
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy