________________
[ पा० ३. सू० ३१-३३. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
"1
अम्यते इति “शम्य मेरिंगद्वा" [ उरणा० ३१८. ] श्रम्बोऽपह्नवकर्ता, तस्यायं कार्यभूतः अरिण-आम्बोऽपह्नवरूपो धर्मः, तत्र तिष्ठतीत्यत्र सर्वत्र “स्था - पास्ना - त्रः कः " [ ५. १. १४२. ] अपतिष्ठतीत्यत्र तु "उपसर्गादातो ड: " [ ५. १.५६ . ] इति ड: प्रत्यय:अपष्ठः । श्रधिकरणे तु गोष्ठमित्यत्र “स्थादिभ्यः कः " [ ५३.८२. ] शीङक् शमूच् इत्यनयो: "कैशी - शमि० [ उणा० ७४६. ] इति कौ - शेकुरुद्भिद्विशेषः, शङ कुस्तु 5 “शङ्कुः पत्र-शिराजाले सङ्ख्या - कीलकशम्भुषु ।” सवनीयः सव्यः "य एच्चात: " [ ५.१.२८. ] म े ः सौत्रस्य "पदि पठि०" [ [ उरणा० ६०७ ] इति इप्रत्यये मखः । "पूङ पवने" इत्यस्मात् "पुवः पुन् च" [ उणा० १२८. ] इति जे - पुख:, स इवाचरति “कर्त्तुः क्विप्०” [ ३. ४.२५ ] तस्य लुप् । पुञ्जतीति "स्वरेभ्य इ:" [ १. ३. ३०. ] पुख: ।। २. ३. ३० ॥
:
10
[ ३१५
निदु स्सोः सेध-सन्धि-साम्नाम् ॥ २. ३. ३१ ।।
निरादिभ्यः परेषां सेधादीनां सस्य समासे षो भवति, वचनभेदाद् यथासंख्याभावः । निःषेध:, दुःषेधः, सुषेधः निःषन्धिः, दुःषन्धिः, सुषन्धिः; निःषाम, दुःषाम, सुषाम ।। ३१ ।।
न्या० स०--- निर्दु स्सो : ० । अत्र रेफस्य सकारेऽनेन शिडन्तरत्वात् परसकारस्य 15 'षत्वे पूर्वसकारस्य च “सस्य श षौ” [ १. ३. ६१.] इति षत्वे - निषेधादयः ।। २.३.३१ ।।
प्रष्ठोश्ग्रगे ॥। २. ३. ३२ ॥
प्रात् परस्य स्थसकारस्य षो निपात्यते, अग्रगे- अग्रगामिण्यभिधेये । प्रष्ठोऽग्रगामी, प्रस्थोऽन्यः ।। ३२ ।।
न्या० स० -- प्रष्ठोऽग्र० । प्रतिष्ठते - प्रष्ठः, “उपसर्गादातो ड: ०" [ ५. १. ५६. ]20
"
न तु "स्था पा० [ ५. १. १४२. ] इति कः, तस्य नामपूर्वाद्धातोर्विहितत्वात् नामग्रहणे च प्रायेणोपसर्गस्य न ग्रहणमित्यस्यार्थस्य ज्ञापयिष्यमाणत्वात् ।। २. ३. ३२ ।।
भीरुष्ठानादयः ॥ २. ३. ३३ ।।
भीरुष्ठानादयः शब्दाः समासे कृतषत्वाः साधवो भवन्ति । भीरूणां स्थानं-भीरुष्ठानम्, श्रृङ्गुलीनां सङ्गः - प्रङ्गुलिषङ्गः; प्रङ्गुलिषङ्गा यवागूः 125 —भीरुष्ठान, श्रृङ्गुलिषङ्ग, सव्येष्ठ, परमेष्ठिन्, सुष्ठु, दुष्ठु, अपष्ठु, वनिष्ठु,