SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७८ ] न्या० स० -- कर्त्तरि० । प्रासितु पर्याय: "पर्याय ० ' एक:, प्रासिका । आसनम्, आसना "रिणवेत्ति ०" इत्यनः ।। २. २. ८६ ।। बृहद्वृत्ति - लघुन्याससंवलिते [पा० २. सू० ८७.] [५. ३. १२०.] इति [ ५. ३. १११. ] विहेतोरस्त्र्यणकस्य वा ॥ २. २. ८७ ।। वा, स्त्र्यधिकारविहिताभ्यामकार - रणकाभ्यामन्यस्य द्वयोः कर्तृ - कर्मषष्ठयोः 5 प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा भवति, नित्यं प्राप्ते विभाषेयम् । विचित्रा सूत्रस्य कृतिराचार्यस्याऽऽचार्येण वा साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वा, साध्वी संग्रहण्याः कृतिः क्षमाश्रमणस्य क्षमाश्रमणेन आश्चर्यो गवां दोहोऽगोपालकस्य गोपालकेन वा साधु खलु पयसः पानं मैत्रस्य मैत्रेण वा, साध्वी खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्या- 10 ssचार्यहरिभद्रेण वा । गम्यमानेऽपि कर्मरिण भवति - प्रन्तर्द्धा येनाऽदर्शनमिच्छति, यस्याऽदर्शनमिच्छतीति वा ; अत्राऽऽत्मन इति कर्म गम्यते । द्विहेतोरित्येकवचननिर्देश: किम् ? श्राश्वर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भाव इति, भिन्नकृतोः कर्तृ -कर्मषष्ठीहेतुत्वमत्रेति न भवति । अस्त्र्यणक्रस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्, भेदिका चैत्रस्य काष्ठानाम् ; 15 रिगगन्तभिदेस्तु भेदिका चैत्रस्य मैत्रस्य काष्ठानाम् । कर्तरीत्येव - साधु खल्विदं शब्दानामनुशासनमाचार्यस्याऽऽचार्येण वेत्यत्र शब्दशब्दात् कर्मरिण विकल्पो न भवति । अन्ये तु घञल्प्रत्यययोद्विहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न कर्तरि - आश्चर्यो गवां दोहोऽगोपालकेन, आश्चर्य इन्द्रियाणां जयो यूना || ८७|| "" न्या० स० -- द्विहेतो ० । नित्यं प्राप्ते इति - " कर्त्तरि" [ २. २. ८६. ] इत्यनेन 120 खल्विदमिति - "खल संचये च" खलतीति "भृ-मृ-तृ ' [ उणा० ७१६. ] इति बहुवच - नादुः । [ संग्रहण्याः] संगृह्यन्ते स्तोकशब्दैर्बहवोऽर्था प्रस्यामिति "ऋ - हृ-सृ०” [ उणा० ६३८. ] इत्यरिणः । अगोपालकेनेति - पालयतीति गकः, गवां पालकः " अकेन क्रीडाजीवे ०' [ ३. १. ८१. ] समासः । अन्तद्धौ येनादर्शन मिच्छतीति पञ्चमीविधायकं पाणिनिसूत्रमिदम् अस्य चायमर्थः - अन्तद्ध - अन्तद्धिविषये आत्मनः कर्मतापन्नस्य येनो - 25 पाध्यायादिना कर्तृभूतेन यददर्शनं तदिच्छतीत्यर्थः । भिन्नकृतोरिति - ननु पाक इत्यत्रापि भावाऽकर्त्रीर्घञ्, प्रादुर्भाव इत्यत्रापि स एव तत् कथं भिन्नकृतोरित्युच्यते, सत्यम्धातुभेदा तस्यापि भेद इत्यदोष: । भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति-भेदयितु
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy