________________
१७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू०.६०.]
स्त्री, पुनभ्वौं, पुनर्वः । वर्षाभूः-पोषधीविशेषो दर्दुरश्च, वर्षाभ्वौ, वर्षाभ्वः । कारे कारेण वा भवतीति-कारभूः, कारभ्वौ, कारभ्वः । करशब्देनापीच्छन्त्येके-करभ्वौ, करभ्वः । काराशब्देनाप्यन्ये-काराभ्वौ. काराभ्वः । दृनादिभिरिति किम् ? स्वयंभुवौ, प्रतिभुवौ, मित्रभुवौ, विभुवौ, आत्मभुवौ । पूर्वेणैव सिद्धे नियमार्थमिदम्-एतैरेव भुवो नान्यैरिति ।। ५६ ।।
___ न्या० स०-दन्-पुन० । दन-हिंसन्निति-"दृह दृहु" इति धातुः, दृहतीति क्विपि तल्लोपे सिलोपे च "पदस्य" [ २. १. ८६.] इति हलोपे-दृन् इति रूपम् । वर्षाभूरिति-"भेक्यां पुनर्नवायां स्त्री, वर्षाभूर्दुर्दुरे नषस्त्रीण पुमान् । इति वैजयन्तीकारः । कारेति-क्रियत इति-कारः, राजलभ्यो भागः । करभ्वाविति-उभयं शाकटायनः, स हि करशब्दं पठित्वा कर-कारशब्दयोरेकार्थत्वादळे एकदेशविकृतं तदेव इति कारशब्दे-10 नापीच्छति, काराशब्दं तु देवनन्दी । स्वयंभुवाविति-अत्रापि “दिद्युद्दत्०" [५. २. ८३.] इत्यादिना क्विप्, न तु "शंसंस्वयम्" [ ५. २. ८४.] इत्यादिना डुः, तदा हि धातुत्वं न स्यात् । एतैरेवेति प्रकृतिनियमोऽयम्, एतैर्योगे भुव एव नान्यस्य धातोरिति तूपपदनियमो न भवति, "अस्वयंभुवोऽव्" [७. ४. ७०.] इति सूत्रनिर्देशात्, एवंविधे हि नियमे क्रियमाणे एतैर्भुव एव नान्यस्येत्यन्ये धातवो नियन्त्रिताः स्युः, भुवस्तु एतैरन्यैश्च योगे वत्वं15 स्यात्, तथा च 'अस्वयंभुवः' इति न स्यात् ।। २. १. ५६ ।।
ण-षमसत् परे स्यादिविधौ च ॥ २. १. ६० ॥ .
इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् पूर्वस्मिश्च स्याद्यधिकारविहिते विधौ कर्तव्ये णत्वं षत्वं च असद्-असिद्धं द्रष्टव्यम्, एतत्सूत्रनिर्दिष्टयोश्च णत्वषत्वयोः परे षत्वे णत्वमसद् द्रष्टव्यम्, रण-षशास्त्रं वा परे20 स्यादिविधौ च शास्त्रे प्रवर्त्तमानेऽसद् द्रष्टव्यम् । पूष्णः, तक्ष्णः, अत्र णत्वस्यासत्त्वादनोऽकारलोपो भवति । पिपठीः, अत्र षत्वस्यासत्त्वात् सकारस्य रुर्भवति । स्यादिविधौ च-अर्वाणो, सीषि; अत्र गत्व-षत्वयोरसिद्धत्वादुपान्त्यदीर्घत्वं सिद्धम् । असत् पर इत्यधिकारो "रात् सः" [२. १. ६०.] इति यावत्, स्यादिविधौ चेति तु "नोर्यादिभ्यः" [२. १. ६६.] इति25 यावत् ।। ६० ।।
न्या० स०-ण-षम० । णो विधेयत्वेन एष्वस्तीत्यभ्राद्यकारे णशब्देन, णत्वविधायकानि सूत्राण्युच्यन्ते, एवं षशब्देनापि षत्वविधायकानि । एतत्सूत्रनिद्दिष्टयोरिति