SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६६ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पा० १. सू० ४३ - ४४.] किम् ? त्यद्, तद्, त्यौ, तौ । त्यदादिसम्बन्धिविज्ञानादिह न भवति - प्रियत्यद्, प्रियैतत् पुमान् । द्व े रित्येव भवती ।। ४२ ।। न्या० स०--तः सौ स इति । भवतीति- नामग्रहणे० इति न्यायादत्रापि सत्वे भवसीति स्यात्, नपुंसके सेरभावात् पुंल्लिङ्ग तु से: स्थानित्वेन सत्वे कृतेऽपि “पदस्य” [ २. १. ८६. ] इति सलोपे विशेषाभावात् स्त्रियामुदाहृतम् ।। २. १. ४२ ।। 5 अदसो दः सेस्तु डौ ।। २.१.४३ ।। 1 " त्यदादिसंबन्धिनि सौ परेऽदसो दकारस्य सकारादेशो भवति, सेस्तु डौ । असो, असकौ; हे असौ !, हे सकौ विद्वन् ! ; असो, असकौ स्त्री; हे असौ !, हे असकौ स्त्रि ! | सावित्येव - प्रदः, अमू । त्यदादिसंबन्धिविज्ञानादिह न भवति - प्रत्यदाः । डित्कररणमन्त्यस्वरादिलोपार्थम्, तेन “प्रता” 10 [१. ४. २०. ], "एदापः " [१. ४. ४२. ], “दीर्घङयाब्व्यञ्जनात् से: " [१. ४. ४५. ], " अस्यायत्तत्क्षिपकादीनाम्" [२. ४. ११०.] इति कार्याणि न भवन्ति, अन्यथा सेस्त्वौरित्येव क्रियेत ।। ४३ ।। " न्या० स०-- श्रदसो ० । असाविति - सेरनेन डौ " डित्यन्त्यस्वरादेः ” [ २. १. ११४.] इत्येव कार्यं, न तु "आ द्व ेर:" [ २.१.४१ ] इति प्रक्रियालाघवार्थं डित्करणस्य सर्व - 15 कार्यबाधकत्वेन व्याख्यास्यमानत्वाच्च । हे श्रसौ ! हे असकौ विद्वन्निति - अत्र औरित्यपि कृते तदादेशा० इति से: स्थानित्वेऽपि " प्रदेत: स्यमो : ० " [ १. ४. ४४. ] इत्यस्य न प्रसङ्गः, सिद्वारेणाऽमोऽपि लुपि सिद्धायां यत् अम्ग्रहणं तदन्यस्य स्यादेशस्य निवृत्त्यर्थमिति तत्र व्याख्यानात् । कार्याणि न भवन्तीति - एतानि च स्त्रियां प्राप्नुवन्ति, तथाहिअदशब्दात् सौ अनेन प्रकारे "आ द्वेर:" [ २.१.४१ ] इत्यत्वे आणि श्रव्यपदेशे 20 “श्रौता” [ १. ४. २०. ] इत्यस्य, सिव्यपदेशे तु श्रामन्त्रये “ एदापः" [ १. ४. ४२. ] इत्यस्य, अनामन्त्र्ये तु “दीर्घङयाब्०” [ १. ४. ४५. ] इत्यस्य, अकि तु "अस्यायत्तत् ०' [ २.४ १११. ] इत्यस्य प्राप्तिः । श्रय "श्रता" [ १.४.२० ] इत्यत्र प्रथमाद्वितीयाद्विवचनेनेति व्याख्यानात् कथं सिस्थानौकारस्य प्राप्तिः, सत्यम् - अत्रैवं स्थिते तत्रैवं व्याख्यातमिति " प्रता" १.४.२० ] प्राप्नोत्येव ।। २ १ ४३ ।। " [ 25 असुको वाकि ॥। २. १. ४४ ।। त्यदादिसंबन्धिनि सौ परेऽदसोऽकि सति 'असुक' इति दस्य सः सकारात् परस्याकारस्योकारः सेश्च डौत्वाभावो वा निपात्यते । असुकः, T
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy