SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ५१-५२.] व्यहनि व्यह्न े । संख्यासाय - वेरिति किम् ? मध्याह्न । अह्नस्येति किम् ? द्वयोरह्नोः समाहारो द्वयहस्तस्मिन् द्वहे । ङाविति किम् ? व्यह्नः ।। ५०।। ११६ ] बृहद्वृत्ति-लघुन्याससंवलिते न्या० स० --- संख्या - सायेत्यादि । अण विषये इति द्वयोरह्नोर्भवः “संख्या समाहारे च०" [३. १. ε६.] इति तद्धितविषये द्विगुसमासेऽण विषयेऽटि प्रह्लादेश:, शाकटायनस्तु “वर्षाकालेभ्यः” [ ६. ३. ८० ] इति इकरण प्रत्ययविषयेऽट् प्रत्ययमिच्छति, स्वमते 5 तु न 'द्वयह्न' इत्यस्याकालवाचित्वात् । यावदह्नि इत्यादिषु दुसंज्ञकेषु “ दोरीयः” [६. ३. ३२.] विषयेऽटि तत ईयः; तस्य च "द्विगोरनपत्ये० " [ ६.१.२४. ] इति लुक् । द्वहे इति - " द्विगोरनह्न०” [ ७. ३. ३६ ] इत्यत्र अनुग्रहणात् ज्ञापकात् “सर्वांश०” [७. ३. ११८.] इति परमप्यट बाधित्वा "द्विगोरहन्नह्नोऽट् ” [ ७. ३. ε६. ] इत्यट् ततोऽह्नाभावः ।। ५० ।। 10 निय आम् ॥ १. ४. ५१. ।। नियः परस्य ङे: स्थाने 'आम्' इत्ययमादेशो भवति । नियाम्, ग्रामण्याम् ।। ५१ ।। न्या० स०--निय इत्यादि । ननु ग्रामण्यामित्यत्र नी साक्षान्नास्ति किन्तु रणी इत्यामो न प्राप्तिः, सत्यम् - स्यादिविधौ गत्वमसिद्धम् । अस्यामः " आमो नाम् वा " 15 [१. ४. ३१.] इति नामादेशो न भवति, तत्र नित्यस्त्रीदूतोरधिकृतत्वात् । ननु एकदेशविकृत ० इति क्लोबेऽपि प्राप्तिरस्ति, न-निय ई नी इतीकारप्रश्लेषात् 'निनि, ग्रामरिनि कुले' इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसकेऽपि नियामित्युक्तम् ।। ५१ ।। वाष्टन आः स्यादौ ।। १. ४. ५२ ।। अष्ट शब्दस्य तत्सम्बन्धिन्यसम्बन्धिनि वा स्यादौ परे आकारान्तादेशो 20 वा भवति । अष्टाभिः, अष्टभिः अष्टाभ्यः, अष्टभ्यः ; प्रष्टासु, अष्टसु; प्रियाष्टाः, प्रियाष्टा; प्रियाष्टौ प्रियाष्टानौ प्रियाष्टाः, प्रियाष्टानः; प्रियाष्टाम्, प्रियाष्टानाम्; प्रियाष्टौ प्रियाष्टानौ प्रियाष्टः प्रियाष्ट्नः ; प्रियाष्टाभिः प्रियाष्टभिः; हे प्रियाष्टाः; हे प्रियाष्टन् ! । अन्यसम्बन्धिनोर्जश्शसोर्नेच्छन्त्येके, तन्मते - प्रियाष्टानस्तिष्ठन्ति, प्रियाष्ट्नः पश्येत्येव भवति 1 25 स्यादाविति किम् ? अष्टक : संघः, अष्टता, अष्टत्वम्, अष्टपुष्पी । केचित् तु सकारभकारादावेव स्यादाविच्छन्ति ।। ५२ ।। T
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy