SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११० ] बृहद्वृत्ति-लघुन्याससंवलिते . [पा० ४. सू० ३९-४०.] नागमेन व्यवधानान्न प्राप्नोतीति चेत्, न-नागमः प्रकृतेरेवांश इति, सत्यम्-अवयवेना- । वयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम् । सुष्ठु अस्यति-क्षिपति भ्रातुरमाङ्गल्यमिति-स्वसा “सोरसे:" [ उणा० ८५३. ], नमति पूर्वजेभ्य इति नप्ता "नमेः प् च" [ उणा० ८६२. ], नयति प्राप्नोति वेदशाखाम् इति-नेष्ठा "नियः षादिः" [ ऊरणा० ८६४. ] तृप्रत्ययः, "त्विषी दीप्तौ” त्वेषते दीप्तो भवति स्वर्गनिर्माणनैपुणेनेति- 5 त्वष्टा, "क्षद खदने" इति सौत्रः, क्षत्ता "त्वष्ट्र-क्षत्तृ-दुहित्रादयः" [ उणा० ८६५. ] इत्यनेन निपातः । जुहोति वो ह्यादिकान्, पुनाति प्रात्मानं वेदपान “हु-पू गोन्नी-प्रस्तु०" [ उणा० ८६३. ] इत्यादिना होता, पोता, प्रशास्ति दिशति शास्त्राणि इति-प्रशास्ता "शासिशंसि-नी." [उणा० ८५७. ] इत्यादिना तप्रत्ययः । जायत इति जा पत्री "क्वचित्" [५. १. १७१. ] इति डः प्रत्ययः, जां मिनोति जाया मिगस्तृप्रत्यय:10 "मिग्मीग:०" [ ४. २. ८. ] इत्याकारः, केचित् त्विति-भोजप्रभृतयः ।। ३८ ॥ अौं च ॥ १. ४. ३६ ॥ ऋकारस्य स्थाने ङौ घुटि च परे 'अर्' इत्ययमादेशो भवति । पितरि, पितरम्, पितरौ २, पितरः, मातरि, मातरम्, मातरौ २, मातरः । ङौ चेति किम् ? पित्रा, मात्रा। 'कर्तृणि कुले, कतृ 'णि कुलानि' इत्यत्र तु15 परत्वात् पूर्वं न एव, तस्मिश्च सति व्यवधानान्न भवति । ऋत इत्येव ? नि ।। ३६ ॥ न्या० स०-प्रडो चेति । ङौ घुटि चेति-अत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति । कर्तृणि कुले इति-पितरि, वारिणीत्यादावुभयोः सावकाशत्वेन परत्वान्नागमे ऋकारान्तत्वाभावान्न20 भवतीति ।। ३६ ॥ मातुतिः पुत्रेऽहैं सिनाSSमन्त्र्ये ॥ १. ४. ४० ॥ ___ मातृशब्दस्याऽऽमन्त्र्ये पुत्रे वर्तमानस्य सामर्थ्याद् बहुव्रीहौ समासे सिना सह मात इत्यकारान्त आदेशो भवति, अh-मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम्, कचोऽपवादः । गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात !,25 एवम्-हे वात्सीमात !, अत्र पुत्रः संभावितोत्कर्षया श्लाघ्यया मात्रा तत्पुत्रव्यपदेशयोग्यतया प्रशस्यते । मातुरिति किम् ? हे गार्ग्यपितृक ! । पुत्र इति किम् ? हे मातः !, हे गार्गीमातृके वत्से ! । अर्ह इति किम् ? 'अरे
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy