SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २१० दत्तक या गोद [चौथा प्रकरण पर जायज़ मानागया कि जो वैश्याके कामके लिये न ली गई हो देखो-वंकू , बनाम महालिङ्ग 11 Mad 393; 26 Bom. 491; और देखो दफा ११६, २२० दफा १७२ शौनक और अन्य आचार्योंकी राय दत्तकका आईन शौनकके एक वाक्यके आधारपर बना है उसीके अर्थ में मतभेद होनेसे भिन्न भिन्न तरीके गोद लेनेके होगये इस भेदके समझने के लिये शौनककी वाक्य और दूसरे आचार्यों की राय नीचे संक्षेपसे देखिये: "पुत्रच्छायावः" ( पुत्रस्यच्छाया सादृश्यं ताम् अावहति प्राप्नोतीति पुत्रच्छायावः, अच् ) पुत्रसादृश्यं । तच्च नियोगादिना स्वयमुत्पादनयोग्यत्वम् यथा भ्रातृसपिण्डसगोत्रादि पुत्रस्य । ततश्च भातृ पितृव्य मातुल दौहित्र भागिनेयादीनां निरासः पुत्रसादृश्याऽभावात् । एतदेवाभिप्रेत्योक्त मग्रे तेनैव दौहित्रो भागिनेयश्व शूदाणां विहितः सुतः। ब्राह्मणादि त्रये नास्ति भागिनेयः सुतः कचित इति । अत्रापि भामिनयादि पदं पुत्राऽसदृशानां सर्वेषामुपलक्षणं विरुद्ध संबंधस्य समानत्वात् । विरुद्धसंबंधश्च नियोगादिना स्वयमुत्पादनायोग्यत्वम् । यथा विरुद्धसंबंधो विवाह गृह्यपरिशिष्टेच वर्जितः । दम्पत्योमिथः पितृ मातृ साम्ये विवाहो विरुद्ध सम्बन्धो यथा भार्यास्वसुर्दुहिता पितृव्य पत्नी स्वसा चेति । अस्यार्थः यत्र दम्पत्योर्बधवरयोः पितृमातृ सा. म्यं बवा वरः पितृस्थानीयो भवति वरस्य वा वधूर्मातृस्थानीया भवति तादृशो विवाहो विरुद्धसम्बन्धः । तत्र यथाक्रममुदाहरण द्वयम् 'भास्विसुर्दुहिता' श्यालिकापुत्री 'पितृव्यपत्नीस्वसा' पितृव्यपल्या भगिनी चेति । तथा प्रकृते विरुद्धसम्बन्ध पुत्रोवर्जनीयः । यतो रतिभोगःसम्भ
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy