SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विवाह [दूसरा प्रकरण ३ गौतम- ऊर्द्ध सप्तमात् पितृबन्धुभ्योर्वाजिनश्च मातृबन्धुभ्यः पञ्चमादिति । ४ मत्स्यपुराण- पिण्डदःसप्तमस्तेषां सापिण्ड्यं साप्तपौरुषीम्। ५ स्मृति तत्व- बवा वरस्य वा तातःकूटस्थाद्यदि सप्तमः पञ्चमीचेत्तयोर्माता तत्सापिण्डयं निवर्तते। ६ विश्वरूप निबन्ध-पितृवन्धुषु सप्तमात् पञ्चमान्मातृन्धुतः। ७ स्मृति चिन्तामणि-अासप्तमात्पञ्च बन्धुभ्यः पितृमातृतः .. अविवाह्याः सगोत्राच समान प्रवरास्थता । ८ विष्णु पुराण-- पञ्चमी मातृपक्षाच्च पितृपक्षाच्च सप्तमी गृहस्थ उद्हेत् कन्यां न्यायेन विधिना नृप । ६ अपरार्क-- पञ्चमे सप्तमे चैव एषां वैवाहिकी क्रिया क्रियापराअपि हिते पतिताः शूद्रतां गताः। १० शुद्धि चिन्तामणि-सर्वेषामेववर्णानां विज्ञेयासातपोरुषी सपिण्डता ततः पश्चात् समानोदकधर्मतः। ११ ब्राह्मे-- पञ्चमी मातृतः परिहरेत्सप्तमी पितृतः । १२ वसिष्ठ-- पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा। १३ मनु-- सपिण्डता तु पुरुषे सप्तमे विनिवर्तते समानोदकभावास्तु जन्मनाम्नोरवेदने । ऊपरके वचनोंका सारांश यह है कि माताकी तरफसे पांचवीं और पिताकी तरफसे सातवीं पीढ़ीके अन्दरवाली कन्याके साथ विवाह वर्जित है। माताकी ओर गिनती इस तरह होगी, माता, माताका पिता आदि; इसी तरहपर पिताकी ओर समझिये । सपिण्डमें विवाह वर्जित है यह बात सर्वमान्य है मगर सपिण्ड कौन होते हैं इस बातमें मिताक्षरा और दायभागमें मतभेद है नीचे यह बात समझाई गई है।
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy