SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १०२ सिद्धान्त-लक्षण-जागदीशी। 0 जागदीशी 'गौनष्टा' इत्यादिप्रतीतेोप्रतियोगिकध्वंसाद्यवगाहितयाऽप्युपपत्ते'; बाधनिश्चयादिप्रतिबन्धकत्वाद्यनुरोधेनैव भेदात्यन्ताभावयो!त्वाद्यवच्छिन्नप्रतियोगिताकत्वोपगमात् । न चैवं [अपि] तद्गोत्वावच्छिन्नवत्ताबुद्धिं प्रति तद्गोत्वावच्छिन्नाभाववत्तानिश्चयत्वेन विरोधितया,-तद्गवात्यन्ताभावस्येव तद्गोध्वंसस्यापि तद्गोत्वावच्छिन्नप्रतियोगिताकत्वमावश्यकमिति वाच्यम् ; एकसम्बन्धेन तद्गवात्यन्ताभावग्रहेऽपि सम्बन्धान्तरेण तद्गोमत्ताबुद्ध्यत्पादात्,-सम्बन्धविशेषमन्तर्भाव्यैवात्यन्ताभावग्रहस्य प्रतिबन्धकतया ध्वंसवत्ताग्रहसाधारण्यासम्भवा. वितिः दिसामान्यधर्मावच्छिन्नप्रतियोगिताकध्वंसोऽङ्गीकर्तव्य इत्यत आह-गौनष्टेति । तथा च 'गौनष्टे'ति प्रतीतिर्गोप्रतियोगिकध्वंसमात्रमवगाहते, न तु गोत्वावच्छिन्न. प्रतियोगिताकध्वंसमित्यर्थः । ननु 'गौर्नास्ति' 'गौर्ने'त्यादिप्रतीतिरपि गोप्रतियोगिकात्यन्ताभावं गोप्रतियोगिकान्योन्याभावञ्चावगाहतां न तु सामान्यधर्मा. वच्छिन्नप्रतियोगिताकात्यन्ताभावान्योन्याभावावित्यत आह-बाधनिश्चयेति । तथा च 'गोमानि'त्याकारकबुद्धौ गोप्रतियोगिकात्यन्ताभावस्य प्रतिबन्धकत्वे गो घटोभयाभावनिश्चयस्यापि गोप्रतियोगिकाभावावगाहितया प्रतिबन्धकत्वापत्तेः । एवं 'गोत्ववा'निति बुडौ गोप्रतियोगिकभेदनिश्चयस्य प्रतिबन्धकत्वे गो-घटोभयभेदस्यापि तथात्वापत्तिः स्यादतो 'गोमानि'त्याकारकबुद्धौ गोत्वरूपसामान्यधर्मावच्छिन्नप्रतियोगिताकात्यन्ताभावनिश्चयत्वेन,-गोत्ववत्ताबुद्धौ च गोत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वनिश्चयत्वेन प्रतिबन्धकत्वस्यावश्यकतया भेदात्यन्ताभावयोः प्रतियोगितायां सामान्यधर्मावच्छिन्नत्वं सर्ववादिसिद्धमिति समुदितार्थः । ननु तद्गोमत्ताबुद्धौ तद्गोत्वावच्छिन्नप्रतियोगिताकाभावनिश्चयत्वेन प्रतिबन्धकतायाः प्रदर्शिततया.-तादृशगोत्वावच्छिन्नप्रतियोगिताकाभावत्वस्य ध्वंसादिसाधा. रणत्वाद् ध्वंसादिप्रतियोगिताऽपि बाधनिश्चयादिप्रतिबन्धकत्वाद्यनुरोधेन सामान्यधर्मावच्छिन्नाऽवश्यं स्वीकर्तव्येति शङ्कते,-न चेति । एवं = निरुक्तरीत्याऽत्यन्ताभावान्योन्याभावप्रतियोगितायां सामान्यधर्मावच्छिन्नत्वसिद्धौ। समाधत्ते-एकसम्बन्धेनेति । अयम्भावः-'संयोगेन गोमानि'ति बुद्धौ संयोगावच्छिन्नगोत्वावच्छिन्नप्रतियोगिताकाभावनिश्चयस्यैव प्रतिबन्धकत्वमवश्यं १ समादायैवोपपत्तेः' इति प्राचीनलिखितपुस्तकपाठः ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy