________________
80
सिद्धान्त-लक्षण-जागदीशो।
दीधितिः त्तद्भेदस्य स्वस्वरूपानतिरिक्ततया प्रतियोग्यसमानाधिकरण्यस्यैव दुर्लभत्वापत्तेः,
___ जागदीशी रूपानतिरिक्ततयेति ।-अनवस्थाभयेनेत्यादिः। दुर्लभत्वापत्तेरितिकाहेतुसमानाधिकरणाभावमात्रस्यैव स्वात्मकभेदप्रतियोगि यदभावान्तरंतत्समानाधिकरणत्वादिति भावः । न च भावस्वरूपाभावस्यैव [वाभावाभावस्य प्रतियोगी यो वयभावः, तदसमानाधिकरणत्वात्'] प्रतियोग्यसामानाधिकरण्यं सुलभमिति वाच्यम् ; तस्यापि स्वसमानाधिकरणा
वितिः ननु घटाभावे वर्तमानस्य पटाभावभेदस्य घटाभावस्वरूपत्वं नाङ्गीक्रियतेऽपि त्वतिरिक्त एव पटाभावभेद इत्यत आह-अनवस्थेति । तथा चाभावाधिकरणकाभावभेदस्यातिरिक्तत्वे तत्तदभावभेद-भेदादेरप्यतिरिक्ततयाऽनवस्थाप्रसङ्गादिति भावः । __ 'प्रतियोग्यसामानाधिकरण्यस्य' दुर्लभत्वे हेतुमाह-हेतुसमानाधिकरणेति। स्वात्मकेति । स्वं = हेतुसमानाधिकरणतत्तदभावः, आत्मा = अधिकरणं-यस्य भेदस्यासौ-स्वात्मकभेदः । प्रतियोगीति । तादृशभेदप्रतियोगीत्यर्थः । अभावान्तरं = हेतुसमानाधिकरणतत्तदभावभिन्नो यो ऽभाव इत्यर्थः । 'तत्समानाधिकरणत्वादि'त्यस्य पूर्वोक्तन हेतुसमानाधिकरणाभावमात्रस्येत्यनेनान्वयः। ___ननु वह्निमान्धूमादित्यत्र पटाभावभेदस्य घटाभावाधिकरणकतया घटाभावा. दिकमादाय प्रतियोगिव्यधिकरणस्य दुर्लभत्वेऽपि वह्वयभावाभावात्मकवह्निरूपभाव. स्वरूपाभावमादाय प्रतियोगिवैयधिकरण्यं' सुलभम् , अभावाधिकरणकाभावस्यैवा. धिकरणस्वरूपतया वह्वयभावाभावस्याभावत्वाभावेन पटाभावभेदादेस्तत्स्वरूपत्वा. सम्भवादित्याशङ्कते-न चेति । 'भावस्वरूपस्यै'वेत्यनेन वयधिकरणवृत्तिपटा. भावस्य भेदादेवह्रिस्वरूपत्वासम्भवः प्रदर्शितः, तत्समानाधिकरणत्वात् = वयभावासमानाधिकरणत्वात् , 'वह्वयभावाभावस्ये'त्यनेनास्यान्वयः। __ समाधत्ते-तस्यापीति । वयभावाभावस्य वढेरित्यर्थः । स्वसमानाधिकरणेति । स्वं = वह्निः, तत्समानाधिकरणं यदभावान्तरं घटाभावादिकं तद्भिन्नत्वात् = तद्भेदाधिकरणत्वादिति समुदितार्थः । नन्वेवं घटाभावादिभेदस्य वह्वय.
१ [] एतच्चिह्नान्तर्गतः पाठो लिखितप्रामाणिकपुस्तके नास्ति ।