________________
सिद्धान्त-लक्षण-जागदीशी ।
जागदीशी बन्धकतावच्छेदको यः सम्बन्धस्तेन सम्बन्धेन हेतुसामानाधिकरण्यमभावस्य ग्राह्यमि'त्युक्तावपि न निस्तारः। तथाविधसम्बन्धेन हेतुसामानाधिकरण्यस्याप्रसिद्धया
प्रागुक्तगगनत्वादिहेतो,
विशतिः प्रकारत्वेन, तेन सम्बन्धेन = प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदकसम्बन्धेन, हेतुसामानाधिकरण्यं = हेत्वधिकरणवृत्तित्वं,-'अभावस्ये'त्यनेनान्वयः । भवति हि-'समवायेन सत्तावानिति बुद्धौ, 'स्वरूपेण सत्ताभाववानिति ज्ञानं प्रतिबन्धकं, तादृशप्रतिबन्धकतावच्छेदकीभूता या सत्ताभावनिष्ठा प्रकारता तदवच्छेदकीभूतस्वरूपसम्बन्धेन जात्यधिकरणे स्पन्दादौ सत्ताभावस्यासत्त्वात् , सत्ताभावरूपसाध्याभावो न लक्षणघटकोऽपि तु घटाभाव एवेति, न 'सत्तावान् जाते'रित्यत्र 'प्रतियोग्यसामानाधिकरण्या'निवेशेऽपि अव्याप्तिः, न वा द्रव्यत्वाभाववान् सत्त्वादित्यत्रातिव्याप्तिः, 'साध्यतावच्छेदकस्वरूपसम्बन्धेन द्रव्यत्वाभाववानि'तिबुद्धौ, 'समवायेन द्रव्यत्ववानितिज्ञानस्य प्रतिबन्धकतया, तदवच्छेदकीभूतद्रव्यत्वनिष्ठप्रकारताया अवच्छेदकीभूतो यः समवायसम्बन्धः, तेन सम्बन्धेन सत्तारूपहेत्वधिकरणे द्रव्ये द्रव्यत्वाभावाभावरूपस्य साध्याभावस्य-द्रव्यत्वात्मकस्य-वर्तमानत्वात् । न निस्तारः = नाव्याप्तिनिरासः, तत्र हेतुमाह-तथाविधेति । अप्रसिद्ध्येति । तथा च घटत्वाभावस्य कालिकेन योऽभावस्तस्य स्वरूपेण साध्यतायां गगनत्वहेतुकस्थले 'साध्यतावच्छेदकीभूतस्वरूपसम्बन्धेन तादृशघटत्वाभावा. भाववानिति बुद्धौ ‘कालिकेन घटत्वाभाववानिति ज्ञानस्यैव प्रतिबन्धकतया
दीपिका च्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकप्रकारता. -वच्छेदकसम्बन्धेन हेत्वधिकरणवृत्तित्वं विवक्षणीयमिति समुदितार्थः ।
अत्र कल्पे 'विषयविधये' त्यनुक्तौ-द्रव्यं सत्त्वादित्यत्रातिव्याप्तिः, समवायेन द्रव्यत्वबुद्धौ समवायेनैव तदभाववत्त्वनिश्चयस्य प्रतिबन्धकतया साक्षात्तदवच्छेदकसम. वायसम्बन्धेन द्रव्यत्वाभावस्य सत्ताधिकरणे ऽसत्त्वात्साध्याभावस्य लक्षणाघटकवा. दतस्तदुपादानम् ।
'साध्यतावच्छेदकसम्बन्धेन साध्यवत्त्वबुद्धे'रित्यनुक्तौ,-समवायेन घटावृत्तेः समवायसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य स्वरूपसम्बन्धेन साध्यत्वे घटत्वहेतावव्याप्तिप्रसङ्गात् , कालिकेन साध्यवत्वबुद्धेः प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदकस्वरूपसम्बन्धेन साध्याभावस्य समवायेन घटावृत्तेघंटे वर्तमानत्वात् , अतस्तदुपादानम् ।