________________
५२
सिद्धान्त- लक्षण - जागदोशी ।
जगदीशी
नाधिकरण वहिरिन्द्रियमाह्मत्वादिति हेतावसिद्धिवारकस्य शब्देतरार्थकस्य
विवृतिः
गुणान्तरासमानाधिकरणत्वं = शब्दभिन्नविशेषगुणाधिकरणावृत्तित्वं तच्च सामानाधिकरण्यसम्बन्धेन बहिरिन्द्रियग्राह्यत्वे विशेषणं, तथा च 'शब्दोऽनित्यो, जातिम सति - शब्दभिन्नविशेषगुणाधिकरणावृत्तित्वे च सति - बहिरिन्द्रियग्राह्यत्वादित्येव-मनुमानप्रयोगे तात्पर्यमवसेयम् ।
असिद्धिवारकस्येति । तथा च शब्दभिन्नविशेषगुणार्थक 'विशेषगुणान्तर' पदानुपादानेऽधिकरणावृत्तित्वविशिष्टबहिरिन्द्रियग्राह्यत्वस्य शब्दरूपे पक्षेऽसत्वात्स्वरूपासिद्धिरस्ति, अधिकरणावृत्तित्वस्य शब्देऽसत्त्वाद्विशिष्टहेतोस्तत्र वर्त्तमान नताया वक्तुमशक्यत्वात्, अतः स्वरूपासिद्धिवारकं हेतोः परम्परया विशेषणं 'विशेषगुणान्तर' पदमपि सार्थकमिति भावः ।
न चाधिकरणावृत्तित्वविशिष्टस्य बहिरिन्द्रियग्राह्यत्वस्याप्रसिच्या हेत्वप्रसिद्धिरेवदोष आस्तां न तु स्वरूपासिद्धिरिति वाच्यम्; तादृशाधिकरणावृत्तित्व - बहिरि - न्द्रियग्राह्यत्वोभयस्यैव हेतुत्वाद्विशेषगुणान्तरपदानुपादानेपि; अधिकरणावृत्ि गगनादौ, बहिरिन्द्रियग्राह्यत्वस्य च शब्दादौ प्रसिद्ध्या प्रत्येक प्रसिद्ध व प्रसिद्धत्वात् तादृशोभयस्य कुत्राप्यसत्त्वेन तदभावस्य केवलान्वयितया सर्वत्र सवेन शब्दरूपे पक्षेऽपि सत्त्वात्स्वरूपासिद्धे रावश्यकत्वादिति ध्येयम् ।
दीपिका
त्युक्तम्, आत्मनि व्यभिचारवारणाय 'बहिरिन्द्रियग्राह्यत्व - 'दलम्, कस्मिंश्चिदतीन्द्रिये शब्दे बहिरिन्द्रियग्राह्यत्वाभावाद्भागासिद्धिवारणाय 'बहिरिन्द्रियग्राह्यत्वमित्यनेन बहिरिन्द्रियग्राह्यतावच्छेदकजातिमत्त्वं विवक्षणीयम्, तथा च जलीयपरमाणुगतरूपे व्यभिचारवारणाय 'विशेषगुणान्तराऽसमानाधिकरणत्व'दलम् ।
शब्दो नित्य इति पाठे तु - ध्वन्यात्मकशब्दध्वंसे व्यभिचारवारणाय 'सामान्यवत्वे सतीति, घटे व्यभिचारवारणाय - 'विशेषगुणान्तरासमानाधिकरणत्वमिति, मनः क्रियायां व्यभिचारवारणाय 'बहिरिन्द्रियग्राह्यत्व' मिति ध्येयम् ।
ननु वर्णात्मकस्यैव शब्दस्य नित्यत्वं शब्दनित्यतावादिसम्मतं, तथा च ध्वन्यात्मकशब्दे व्यभिचार इति चेन्न, ध्वनिभिन्नत्वस्यापि हेतौ विशेषणीयत्वात्, पक्षोऽपि ध्वनिभिन्नः शब्दो बोध्यः, अन्यथा ध्वन्यात्मकशब्दे निरुक्तध्वनिभिन्नस्वविशिष्टबहिरिन्द्रियप्रात्यत्वरूपहेते।रवर्त्तमानतया भागासिद्धिः स्यादिति ध्येयम् ।