________________
काली-शङ्करी- विवेचना |
वाच्यम्, हेतुतावच्छेदकताव्यापक निरूपकतानिरूपिताधिकरणत्वस्य विवक्षितत्वात्, व्यापकत्वं च स्वावच्छेदकत्वसम्बन्धेन ग्राह्यमिति चेन्न ।
समानाधिकरणवृत्तित्वसम्बन्धेन गुणकर्मान्यत्वविशिष्टसत्तात्वविशिष्टस्य हेतुतायां द्रव्यत्वादिसाध्यकेऽव्याप्तिवारणाय हेतुतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्यनुयोगितावच्छेद की भूतधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकनिरूपकताकाधिकरणत्वस्य विवक्षितत्वात् । अत्रावच्छेदकतावच्छेदकसाधारणावच्छेदकत्वं बोध्यम्, अन्यथा तन्निवेशे तद्दोषतादवस्थ्यात् ।
न चैतन्मते पूर्वकल्पे sपि उक्तस्थले नाव्याप्तिः, हेतुतावच्छेदकताया गुणकर्मान्यत्वादावपि सवेन तादृशनिरूपकताया हेतुतावच्छेदकत्वाव्यापकत्वादिति वाच्यम्, तद्गुणकर्मान्यत्वस्य साध्यतायां समानाधिकरणवृत्तित्वसम्बन्धेन तद्गुणतत्कर्मान्यत्वविशिष्टसत्तात्वस्य हेतुतायामव्याप्तिः, तद्गुणतत्कर्मान्यत्वावच्छिन्नप्रतियोगिताकभेदविशिष्टसत्तात्वावच्छिन्नाधिकरणतावद्वृत्त्यभावप्रतियोगितावच्छेदकत्वस्य साध्य
२६३३
तावच्छेदके सत्त्वात् ।
एवं धूमसमानकालीन द्रव्यत्वावच्छिन्नाधिकरणतामादाय 'वह्निमान् धूमादित्यादावव्याप्तिश्च तथा च तादृशाधिकरणत्वाप्रसिद्धय व तत्राव्याप्तिसङ्गतिः । न च पर्वतस्त्वविशिष्टधूमत्वावच्छिन्नाधिकरणतानिरूपकतावच्छेदकतायास्तद्व्यक्तित्वावच्छि
न्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं धूमत्वनिष्ठैकत्वं तदेव हेतुतावच्छेदकतात्वावछिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकं, पर्वतत्वविशिष्टघूमत्वावच्छिन्नाधिकरणतामादायैव तत्र नाव्याप्तिरिति वाच्यम्, प्रतियोगितासम्बन्धेन हेतुतायां 'महान सीय वह्नय भाव भिन्नं वह्ने' रित्यादावव्याप्तेः, निरुक्ताधिकरणताया महान सीयवह्न्यभावेऽपि सत्त्वात्, अतस्तद्वारणाय हेतुतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकीभूतधर्मावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगितावच्छेदकी
भूतधर्मावच्छिन्ननिरूप्यता निरूपित निरूपकतावन्निरूपकतानिरूपिताधिकरणत्वस्य - लक्षणघटकत्वात्, तथा च तादृशाधिकरणत्वाप्रसिद्धयैव तत्राव्याप्तिसङ्गतिरिति
ध्येयम् ॥ २८ ॥
अथैवं हेतुतावच्छेदकीभूतधर्मे स्वाश्रयाधिकरणयनिष्ठाधिकरणतानवच्छेदकत्वा
भावविशिष्टाधिकरणतावच्छेदकत्वस्याभावस्तथाविधहेतुतावच्छेदकाश्रयाधिकरणत्व
मेव हेतुतावच्छेदकावच्छिन्नाधिकरणत्वमित्यनेन कुतो न कृतमिति चेन्न । यनिष्ठाधिकरणतानवच्छेदकत्वमित्यन्नाधिकरणत्वमवश्यं हेतुतावच्छेदकसम्ब
वेन ग्राह्यमन्यथा द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादावव्याप्तिर्विशिष्टसत्तावे कालिकसम्बन्धावच्छिन्नगुणनिष्ठाधिकरण तानवच्छेदकत्वस्यासत्त्वेन तादृशविशिष्टाभावस्य हेतुतावच्छेदके सच्चात् ।