SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५8 काली- शङ्करी- विवेचना । यद्यपि साध्यतावच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकं यत् तदनवच्छिन्नावच्छेदकत्वनिवेशने न कोऽपि दोषः, भेदप्रतियोगितावच्छेदकत्वमवच्छिन्नत्वसम्बन्धेन बोध्यं, तथापि ' जातिमत्त्वान् वाच्यत्वा' दित्यादावतिव्याप्तिः, साध्यतावच्छेदकताटत्तिप्रमेयवद्भेदप्रतियोगितावच्छेदकत्वस्य जातित्वेऽनपायात्, साध्याभावस्य लक्षणाघटकत्वादिति । न च साध्यतावच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकत्वं यद्रूपेण तदवच्छिन्नावच्छेदकत्वं विवक्षितमित्यादिरीत्या न कोऽपि दोष इति वाच्यम्, 'जातिमत्त्वान् वाच्यत्वा' दित्यादावतिव्याप्तिरवच्छिन्नत्वसम्बन्धेन तज्जातिमद्भेदस्यापि साध्यतावच्छेदकतायां सत्त्वादिति ध्येयम् । न च महान सीयवह्निवृत्तिजातित्वस्य द्रव्यत्वादावपि सत्त्वेन प्रतियोगितायां कथं साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वमिति वाच्यम्, 'महानसीयवह्निवृत्तित्वविशिष्टवह्नित्ववान्नास्तीति प्रतीतिसिद्धाभावमादायाव्याप्तेर्दातव्यत्वात्, महानवह्निवृत्तित्वस्य वह्नित्वप्रतियोगिकसमवायसम्बन्धावच्छिन्नस्य निवेशे, ग्रन्थकृदुक्तप्रतीतिसिद्धाभावमादायाव्याप्तिदाने क्षत्यभावाच्च । न च महानसीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निर्नास्तीति प्रतीतिसिद्धाभावमादाय तथा व्याप्तेर्दुरुद्धरत्वापत्तिः, तत्र वह्नित्वस्य निरवच्छिन्नावच्छेदकता सत्त्वादिति चाच्यम् । अर्वाच्छन्नावच्छेदकत्वानिरूपकत्वस्य 'प्रतियोगितायां' निवेशितत्वात् । वस्तुतस्तु तादृशप्रतीतिसिद्धाभावीयाया अवच्छेदकताया अवच्छिन्नत्व-निरवच्छिन्नत्वेन द्विविधायाः स्वीकारे प्रमाणाभावेन अवच्छिन्नावच्छेदकतया वह्निवे सत्त्वेनाव्याप्तिवारण सम्भवात् । अथ विशिष्टसाध्यतावच्छेदककस्थले 'घटे पटसमवेतत्वविशिष्टजातिमान्नास्तीति प्रतीतिसिद्धाभावमादाय 'समवेतत्वविशिष्टजातिमत्त्वान् घटत्वादित्यादौ समवे तत्वेन समवेतसामान्यस्य साध्यतावच्छेदकत्वेन, - पटसमवेतत्वस्यापि साध्यताव - च्छेदकत्वादव्याप्तेरनुद्वारापत्तिरिति चेत्, अत्र के चित्, -ग्रन्थकृता रीतेः प्रदर्शितत्वेन विशिष्टसाध्यतावच्छेदकतावच्छेदककस्थले साध्यतावच्छेदकतावच्छेदकतावच्छेदक-तदितरोभयान वच्छिन्नत्वस्य प्रतियोगितावच्छेदकतावच्छेदकतायां निवेशितत्वेन, पटनिरूपितत्वतदितरेण समवेत - स्वनिष्ठप्रतियोगितावच्छेदकताया अवच्छेदात् तादृशाव्याप्तिवारणं सम्भवतीति । अत एव 'दण्डिमान् दण्डिसंयोगा' दित्यादौ तद्व्यक्तिवृत्तिदण्डत्ववद्दण्डो नास्तीतिप्रतीतिसिद्धाभावमादायान्याप्तिरिति पूर्वपक्षो निरस्तः, तत्राऽपि शुद्धसाध्यतावच्छेदकतावच्छेदककस्थले प्रतियोगितावच्छेदकतावच्छेदकतायां निरवच्छिनत्वनिवेशादयाहुः ॥
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy