________________
२५६
जागदीशी-सिद्धान्त-लक्षणम् । विवक्षितमिति,-एको न द्वाविति प्रतीतिवत् वह्नित्वं धूमसमानाधिकरणाभावप्रति. योगितानवच्छेदकमिति प्रतीतिबलात् प्रतियोगिन्यपि व्यासज्यत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्वीकारादिति प्राञ्चः । तच्च पर्यााप्यवृत्तित्वमते न सम्भवतीत्यतः साध्यतावच्छेदकेत्यादि निवेशितं जगदीशेन ® [जा० ६ पृ०] ।
अत्रेदं चिन्त्यते-पर्याप्तेाप्यवृत्तित्वनयेऽपि प्रकृतानुमितिविधेयतावच्छेदकता. त्वावच्छिन्न प्रतियोगिताकपर्याप्त्यवच्छेदको, हेतुसमानाधिकरणाभावप्रतियोगितावच्छे. दकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनवच्छेदको यो धर्मस्तद्विशिष्टावच्छिन्नसामाधिकरण्यं व्याप्तिरिति कुतो न कृतम् ? ___ यदि च प्रतियोगितानवच्छेदकत्वगर्भलक्षणमादृत्य प्रयास इति विभाव्यते, तदापि प्रकृतानुमितिविधेयतावच्छेदकतापर्याप्त्यवच्छेदकधर्मावच्छिन्नत्वसम्बन्धेन हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभावविवक्षणादेव सामञ्जस्ये कृतं 'साध्यतावच्छेदकतदितरे'त्यादिनिवेशेनेति ।।
यदि चाव्यासज्यवृत्तिसाध्यतावच्छेदकत्वादेः पर्याप्तिसम्बन्धो न प्रामाणिकः, अत एवावच्छेदकत्वनिरुक्तौ-एकत्ववह्नित्वादेः पर्याप्तिसम्बन्धे मानाभाव इत्युक्तं जगदीशेन, तदा नैतादृशी रीतिः सम्भवतीति,-साध्यतावच्छेदकेत्यादिविशेषण. मावश्यकम् ।
अर्थतत्कल्पे सामान्याभावानुत्थितिप्रसङ्ग इति चेन्न ।
अतिरिक्तसामान्यभावाभ्युपगमेऽपि वहिर्नास्तीतिप्रतीतिसिद्धविलक्षणावच्छेदकत्ववत् प्रतियोगितापि न स्वीकरणीया ।
मैवम् । तादृशोभयानवच्छिन्नाभावमादायैव तत्सङ्गतिरिति ध्येयम् ॥ १७ ॥
ॐ अथैवमपि “धूमत्वादौ धूमत्वविशिष्टाभावप्रतियोगितावच्छेदकत्वाभावो वह्नित्वादावुपनयमर्यादया भासत" इति दीधितिग्रन्थविरोधः, वह्नित्वतदितरोभया. नवच्छिमधूमवन्निष्ठमहानसीयधूमाभावीयप्रतियोगितावच्छेदकत्वस्य धूमत्वे सत्त्वात् , भ्रमानुसरणे च घटादौ इत्युपेक्षणे बीजाभावादिति चेन्न । ___ साध्यतावच्छेदकेत्तरनिष्ठा सती उभयनिष्ठा या अवच्छेदकता, तद्भिन्नत्वं निवे. श्यमिति महानसीयवह्यभावमहानसीयधूमाभावयोलक्षणाघटकतेति तादृशसङ्गतिः ।
वस्तुतस्तु 'साध्यतावच्छेदक-तदितरे'त्यनेन साध्यतावच्छेदकेतरघटितोभयानव. च्छिन्नत्वस्य विवक्षितत्वात् धूमात्वादावपि वह्नित्वेतरघटितोभयानवच्छिन्नधूमवन्निष्ठघटाद्यभावीयप्रतियोगितावच्छेदकत्वाभावसत्त्वेनाविशेषितत्वात् ॥१८॥
प्रमेयसाध्यतावच्छेदककस्थले साध्यतावच्छेदकेतराप्रसिद्ध्याऽव्याप्तिवारणमाशङ्कय व पारिभाषिकावच्छेदकत्वानुसरणं कृतं जगदीशेन « [जा० ६ पृ०] ।
अत्र घटत्वादेः साध्यतावच्छेदकत्वात् यथोक्ततदितरत्वाच घटनिष्ठप्रतियोगित्वं