SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जागदोशी सिद्धान्त-लक्षणम् । ७ अर्थतत्कल्पे साध्यताघटकसम्बन्धावच्छिन्नाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगितावच्छेदकाश्रयाधिकरणत्वाभाववद्धत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदक-यत् साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यस्य व्याप्तित्वसम्भवे व्यर्थ 'साध्यतावच्छेदकतदितरे'त्यादिविशेषणमिति [ जा० ६ पृ.] । ___ न च घटत्वाभाववान् द्रव्यत्वादित्यादावतिव्याप्तिः, सर्वस्यैव हेतुमतः प्रति. योगितावच्छेदकीभूताभावत्वाश्रयाधिकरणस्वादिति वाच्यम् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगि. तावच्छेदकाश्रयाधिकरणत्वाभावस्य विवक्षितत्वादिति चेन्न । व्याप्यरत्त्यव्याप्यवृत्तिसाध्यकस्थलसाधारणसाध्यतावच्छेदकतदितरेत्यादिविशे. षणखण्डनस्य सन्दर्भविरोधापत्तेरिति ध्येयम् ॥ १२॥ ___ अथ प्रतियोगितासम्बन्धेन महानसीयवह्नयादेः साध्यत्वे तदभावत्वादिहेतावव्याप्तिः, प्रत्येकेन महानसीयो नास्ति, वह्निर्नास्तीत्याद्यभावीयप्रतियोगितावच्छेदक. त्वस्यैव साध्यतावच्छेदके सत्त्वादिति चेन्न । ___ साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वपदेनानुमितिविधेयतावच्छेदकतात्वा. वच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकीभूतो योऽभावीयप्रतियोगितावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदको धर्मस्तधर्मावच्छिन्ना. नुयोगिताकपर्याप्तिकसाध्यतावच्छेदकताविशिष्टावच्छेदकत्वानिरूपितत्वस्य प्रतियो. गितायां विवक्षितत्वादिति ।। साध्यतावच्छेदकतावैशिष्ट्यं च स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामाना. धिकरण्यैतदुभयसम्बन्धेन, एवं च साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशस्य तत्रैव तात्पर्यमिति ॥ १३ ॥ ___ ननु साध्यतावच्छेदकतावृत्तिधर्मावच्छिन्नावच्छेदकत्वानिरूपितत्वस्य साधनवनिष्ठाभावप्रतियोगितायां निवेशनेनैवाव्याप्तिवारणात् किं शुद्धसाध्यतावच्छेदकक. स्थले विशिष्टसाध्यतावच्छेदककस्थले च [ जा० १६ पृ०.] द्विधा निवेशेन ? वृत्तित्वं च स्वावच्छेद्यस्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेनेति चेन छ। ___ महानसीयवह्निमान् धूमादित्यादावतिव्याप्तिः, निरुक्तसम्बन्धेन वह्नित्वनिष्ठावच्छेदकतारत्ति यन्महानसीयत्वत्वं, तद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्वस्य साध्याभावप्रतियोगितायां सत्त्वेन साध्याभावस्य लक्षणाघटकत्वात् । ____न च साध्यतावृत्तिधर्मावच्छिन्नावच्छेदकत्वानिरूपितत्वस्य हेतुमभिष्टाभाव. प्रतियोगितायां निवेशान्न दोषः, साध्यतावृत्तित्वं च स्वावच्छिन्नावच्छेदकत्वनिरूपि. तत्वसम्बन्धावच्छिमस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेनेति वाच्यम् । वृत्तिवह्नित्ववत्त्वान् धूमादित्यादौ महानसीयवह्निवृत्तित्वविशिष्टवदभावमादायाव्याप्तिरिति ॥१४॥
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy